________________
४४८
शब्दकौस्तुभः । [१ अ० लयोगः। न हि क्रियात्वं विनासौ सम्भवति । तदुक्तम् । क्रिया- : भेदाय कालस्तु सङ्ख्या सर्वस्य भोदिकोत ॥ कालानुपातियदूपन्तदस्तीति प्रतीयतइति च ॥ भाष्ये तूक्तार्थसाधनाय निरुक्तकारवचनमुदाहृतम् । षड्भावविकाराइति ह स्माह भगवान्वार्थीपणिरिति।भावस्य क्रियायाः षद् प्रकारा इत्यर्थः । तेषु च जायते ऽस्तीति पाठगत्सर्वक्रियान्वयः सिद्ध इत्यर्थः । कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ । भावास्य सत्ताया एते प्रकाराः सप्तैवा- . नेकक्रियात्मिका साधनसंबन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतयावभासतइति । तथा च । जातिसमुद्देशेपि सम्बन्धिभेदत्सत्तैवेत्युपक्रम्योक्तम्, प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते। क्रमरूपस्य संहारे तत्सत्वमिति कथ्यतइति ॥ व्यापारविशेषाणां । साध्यत्वात् क्रमिकत्त्वाच तदुपहितायास्ते भवत इत्यर्थः । पाक इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः । घबा तु सिद्धरूपायाः। उक्तश्च । क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छीन्त घविधिम् ॥ आख्यातशब्दे भागाभ्यां साध्यसाधन वतिता । प्रकल्पिता यथा शास्त्रे स घबादिष्वपि क्रमः ॥ साध्यत्त्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घनादि निबन्धन इति ॥ लिङ्गसङ्ख्याकारकायन्वययोग्येनावस्थाविशेषेण घबादिभ्य उपस्थितिरित्यर्थः । एतेन कुदभिहितो भावो द्रव्यपत्प्रकाशतइति तृतीयाध्याये भाष्यमपि व्याख्यातम् । प्रकल्पितेत्यनेन पदस्फोटस्यैव वास्तवतां ध्वनयति । साध्यत्त्वेनेति । अत एव तम्पति कारकतया ओदनादेरन्वय इति भावः । अत एव भोक्तुं पा. को भुक्त्वा गमनमित्यादौ तुमुनादयः सिद्धाः । कृत्वार्थास्त्व