________________
शब्दकौस्तुमः । [१ अ. त्ययार्य मति मकृत्यर्थस्य विशेषणताया औपगवादी क्लृप्तत्वादिति चेन । प्रत्ययार्थी प्रधानमिति बुत्सर्गः स चेह त्यज्यते। क्रियाप्रधानमाख्यातमिति स्मरणात् । पाचिकेत्यादौ स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च। प्रत्युत तवैव पचतीत्यादावनुपपतिः। पचन्तं तं पश्येत्यादौ शतृशानचोः कर्तृणधान्यस्य सर्वसम्मततया तिइक्ष्वपि तथात्वापत्तेः । शत्रादीनां तिङाच लादेशत्वस्याविशिष्ठत्वात् । आदेशानाञ्च स्थानिस्मारकत्वे स्थान्यर्थाभिधायित्वे वाक्यध्रौव्यात् । अत एव हि युष्मदि समानाधिकरणे मध्यमः अस्मद्युत्तम इत्यादिपुरुषव्यवस्था सङ्गच्छते । अभिहिते कर्तरि प्रथमत्यादि च । न च समानाधिकरणइत्यनेन स्वाभिधेयसंख्यान्वयित्वमभिहितशब्देन चाभिहितसङ्ख्याकत्वं विवक्षितमिति वाच्यम् । सूत्राननुगुणत्त्वात् । कृत्तद्धितसमासैः संख्याया अनभिधानात्तदभिहितपि तृतीयाप्रसङ्गाच । न च कृत्यनाभिधानमेव कर्तुरनभिधानमिति वाच्यम् । भावार्थलकारोप कर्तरि प्रथमापत्तेरिति दिक। स्यादेतत् । अस्तिमवतिविधतिषु क्रियावाचितमव्यासम्।नहि तंत्रोत्पादः प्रतीयते। एवन्तिष्ठतावपि तथाजायतउत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः । तदनुकूलव्या. पारश्चोत्पादना । तदनुभवश्चास्त्यादिभ्यो नास्त्येष । अत एवं किं करोतीति प्रश्ने पचतीत्यादिवदस्तीति न प्रतिब्रुवतइति चेत् । उच्यते । अस्तीत्यादेः स्वरूपधारणं करोतीत्यर्थः । धारणञ्चोत्तरकालसम्बधः । तथासत्यपि करोत्पर्थे धात्वर्थान्तर्गतेन धारणेनैव भाव्यकाङ्क्षायाः पूरणात् जीवतिनृत्यस्पादिवदकर्मकता क्रिया हि व्यापारव्यधिकरणवोत्पत्तिरुच्यते । अत एव तत्र घटादीनां कर्मता । परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात् । जनि