________________
४४४
शब्दकौस्तुभः । [१ अ० न्ता धातव इति सूत्रारम्भाच्च । अथ वा भूरादिर्येषामिति वि प्रहः । निपातनादुगागमः महासंज्ञाकरणं तु दधति क्रियामिति धातव इत्यन्वर्थसंज्ञाविज्ञानार्थम् । यद्वा । भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोस्तु व्यवस्थापकारवाचिनोरेकशेषः । ततो भूवौआदी येषामिति बहुव्रीहिः। भूप्रभृतयो वासदृशाः क्रियावाचिन इति यावत् । अथवा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः। तयोरेकशेषे खरभिन्नानामिति बहुव्रीहिशेषः। भुवो वादय इति षष्ठीतत्पुरुषः । वाच्यवाचकभावश्च षष्ठयर्थः । द्विर्वचनेचीतिवत्तंन्त्रात्यादिना वा उभयलाभः । सर्वथापि क्रियावाचिनो भ्वादय एव धातव इति स्थितम् । का पुनः क्रिया । उच्यते । करोत्यर्थभूता उत्पादनापरपर्याया उत्पन्त्यनुकूलव्यापाररूपा भावनैव किया । तथाहि । अभवतो गगनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्तुः करोतिकर्मत्वम् । तथा च करोत्यर्थक वित्प्रयोजकतया भवतरुत्पत्त्यर्थापयोजकव्यापारे गिजुत्यद्यमानः करोत्यर्थमवलम्बते । उक्तञ्च । करोतिक्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्त्वं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्पयो. जककर्मसु ॥ तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुभाविनां भावनाविद इति ॥ सा च सकलधातूनां वाच्या । अत एव किं करोतीति प्रश्ने पचतिपठतीत्यायुत्तरं सङ्गच्छते । न चासौ मीमांसकोक्तरीत्या प्रत्ययवाच्यैवास्तामिति वाच्यम् । भोक्तव्यमित्यादावाख्यातं विनापि तत्प्रतीतेः । तथा च तत्रापि कारकापेक्षा दृश्यते । अस्ति च तत्रापि करो