________________
४३८
शब्दकौस्तुमः । [१ अ० न्तौ यमसिद्धान्तावित्यमरः । वैय्याकरणसिद्धान्ते इत्यर्थः ॥
वृद्धोयूनातल्लक्षणश्चेदेवविशेषः ॥ वृद्धो गोत्रम् । अपत्यमन्तहितं वृद्धमिति पूर्वाचायः मूत्रितत्त्वात् । यूना सहोक्तौ वृद्धः शिष्यते गोत्रयुवप्रत्ययमात्रकृतञ्च तयोर्वै रूप्यं कृत्स्नं स्यात् । गार्यश्च गाायणश्च गाग्यौँ । तल्लक्षणं किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गाय॑वात्स्यायनौ ॥
स्त्रीपुंवच्च ॥ यूना सह विवक्षायां वृद्धा स्त्री शिष्यते तदर्थश्च पुंवद्भवति । स्त्रीत्वस्य वैरूप्यकारणस्याधिक्यात्पूर्वेणापाप्तौ वाच्यम्, पुवदिति विधातुञ्च । गार्गी च गाायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने योश्चेति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
पुमान् स्त्रिया ॥ सरूपाणां मध्ये स्त्रिया सहोक्तौ पुमान् शिष्यते स च पुंवदेव स्यात्तल्लक्षणएव विशेषश्चेत् । सम्पृक्ता च सम्पृक्तञ्च सम्पृक्तौ । यः शिष्यते स लुप्यमानार्थाभिधायीति सिद्धान्तात्स्त्रीत्त्वस्यापि सत्वेन टाप् प्राप्तः पुंवदेवेत्यनुवृत्तेने भवति । हंसश्च वरटा चेत्यादौ हंसजातिसाम्येपि शब्दवैलक्षण्यस्य स्त्रीत्वपुंस्त्वमात्रप्रयुक्तत्वादेकशेषः प्राप्तः रूपग्रहणानुव
त्या वार्यते तदनुवृत्तौ च भ्रातृपुत्रौ स्वमृदुहितभ्यामिति सूत्रं ज्ञापकम्, अन्यथा एकापत्यत्वस्य अपत्यत्वस्य वा साम्यात्तत्रापिपु. मास्त्रियेत्येव सिध्येत् । नन्वेवमपि गौरीयं गौश्चायं तयोः सहोक्तौ एतौ गावाविति नियमतो न स्यात् । नैष दोषः।इयमयामिति पदान्तरगम्यपि तल्लक्षणविशेषे पुमानस्त्रियेत्यस्य प्रवृत्तिसंभवादिति कैयटः । स्यादेतत् । तल्लक्षणविशेषरूपो विशिष्टाभावो ऽत्र हेतुः स च किन्नरैरप्सारोभिश्च क्रीडद्भिरित्यादौ विशेषणाभावात् । गावावित्यत्र तु विशेष्याभावादित्यन्यदेतत् । तथा चकिमर्थ