________________
२ पा. ३ आ.
शब्दकौस्तुभः ।
४२७
यतीति युक्तम् । नक्षत्रशब्दस्तु स्वार्थार्पणप्रनाड्या अर्थान्तरं व्यावर्त्तयन्नविशेषादुभौ व्यावर्त्तयतीति नाथं फलम् । नापि द्वितीयम् | पुष्यार्थवचनस्यावश्यकत्वात् । अत एव पक्षद्वये - प्यपरितोषाद्भाष्ये पक्षान्तरमुक्तम् । द्वन्द्वइति किम् | यस्तियस्तौ पुर्व येषान्ते तिष्यपुनर्वसवः । तिष्यादय एव विबहुव्रीहिणोच्यन्ते । अतो भवत्ययं नक्षत्रसमासः न तु द्वन्द्वः । बहुवचनस्य किम् । इदं तिष्यपुनर्वसु । सर्वो द्वन्द्वो विभाषयैकवत् । न्यायसिद्धं चेदम् । प्राण्यङ्गादीनां समाहार एवति हि नियमः । न तु विपरीतः । चार्थेद्वन्द्व इति पृथग्विधानात् । प्रकृतसूत्रे बहुवचनग्रहणाच्चेति दिक् ॥
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे द्वितीयमान्हिकम् ॥
सरूपाणामेकशेष एकविभक्तौ ॥ समानायां विभक्तौ यानि सरूपाण्येव दृष्टानि तेषां मध्ये एक एव शिष्यते । अनैमित्तिकत्वेनान्तरङ्गोयमेकशेषः सुबुत्पत्तेः प्रागेव जयन्ताबन्तप्रातिपदिकानां प्रवर्त्तते । हरिणी मृगी हरितवर्णा च । तयोः सहविवक्षायां हरिण्यौ हरिण्यः । क्षितिक्षान्त्योः क्षमा । वासोन सम्यक क्षमयोश्च तस्मिन्निति श्रीहर्षः, श्रियाँ नरेन्द्रस्य निरीक्ष्य तस्येति च । सकृच्छ्रतात्सकृदर्थः प्रत्यय इति मते शब्दसारूप्येपि द्वन्द्वः स्यात् । अथापि तन्त्रेणानेकार्थताभ्युपगम्यते एवमपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियमाभावात् पाक्षिको द्वन्द्वो दुर्वारः । आरब्धे त्वेकशेषे सुबन्तद्वयविरहात् द्वन्द्वस्याप्राप्तिरेव फलिता भवति । अत एव एकशेषस्य द्वन्द्वापवादकतेत्युद्घोषः । इकोगुणवृद्धीत्यस्य अलोन्त्यापवादकतोत पक्षे ऽपवादशन्दस्येत्थमेव व्याख्यातत्वात् । अत एव घटौ घटा