________________
४२४ . शब्दकौस्तुमः । [१ अ. - लुब्योगामख्यानात् ॥ लुबप्यशिष्यः । जनपदलुए वरणादिभ्यश्चेति । कुतः, योगस्यावयवार्थस्येह अप्रख्यानात्, * अप्रतीतेः । तथा चात्र तस्यनिवासोऽदूरभवश्चति तद्धितो नैवो. त्पद्यते किं लुपो विधाननेत्यर्थः ॥ .. . योगप्रमाणे च तदभावे ऽदर्शनं स्यात् ॥ चकारो ह्यर्थे । यदि हि योगस्यावयवार्थस्येदं प्रमाणं बोधकं स्यात्तदा तदभावे न दृश्येत । दृश्यते च सम्पति । विनैव क्षत्रिययोगं जनपदे पञ्चालशब्दः । न च भूतपूर्वगतिः । क्षत्रिययागाद्देशे देशयोगाद्वा क्षत्रिये शब्द इत्यत्र विनिगमकाभावेन वैपरीत्यस्यापि सुवचत्वापत्तरिति भावः । अतोक्षादिवन्नानार्था एवैते इति तत्त्वम् ॥
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ॥ प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमपि अशिष्यं कुतः अर्थस्य लोकत एव सिद्धेः ।आख्यातस्य क्रियाप्रधानतया व्यभिचाराचेत्यर्थः।"
कालोपसर्जने च तुल्यम् ॥ अतीताया रात्रे पश्चादेन आगामिन्याः पूर्वादेन च सहितो दिवसो ऽद्यतनः । विशेषणमुपसर्जनमित्यादिक्रमेण काल उपसर्जनं च पूर्वाचार्यैः परिभापितं तत्रापि तुल्यम् । अशिष्यत्वं समानमित्यर्थः । लोकप्रसिद्धत्वादेवेति भावः ॥
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । एकोप्यर्थो का बहुवदित्यतिदेशाविशेषणादपि सिद्धम् । बहूनां वचन बहुवचनं प्रतिपादनमिति व्याख्यानाच्चातिदेशः फलितः॥ - अस्मदो द्वयोश्च ॥ एकत्वे द्वित्वे च विवक्षिते ऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूव इति