________________
२ पा. २ आ. शब्दकौस्तुभः ।
४१९ • वानापन्नसंघातविषयको नियम इत्यपि सुवचं तथापि सरूप.
सूत्रे समुदायाद्विभक्त्युत्पत्तिरिति ग्रन्थं योजयितुमिदं गौरवमादृतम् । निष्कर्षे तु तथैवास्तु । तथा च तद्धितग्रहणं नियमार्थमव । भेदसंसर्गद्वारकमर्थवत्त्वमिति कैयटस्याप्ययमेव भावः । भेदे परस्परपरिहारेण प्रयोगे सति यः संसर्गस्तद्वारकमित्यर्थात् न तु भेदः संसर्गो वा द्वयं वा वाक्यार्थ इत्याशयेन तद्न्थः । बहुच्समासयोरूप्यालाभात् । यद्वा । सात्पदाद्योरिति सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थं प्रत्ययग्रहणं सामर्थ्यात्तदन्तपरम् । तद्धितग्रहणन्तु विध्यर्थमेव । स्यादेतत् । पक्षत्रयपि राजपुरुषावित्यादौ पुरुषावित्यादेः संज्ञा दुर्वारेति प्रातिपदिकावयवत्वात्सुपो लुक् स्यादिति चेन्मैवम् । जहत्स्वार्थायामानर्थक्यात् । अजहत्स्वार्थायामपि पूर्वपदविनिमुक्तस्य विशिष्टार्थविरहेण तत्सहितस्यैव विशिष्टार्थगमकत्वात् । प्रशंसायां हि मतुवित्युक्तम् । एवं घटपटावित्यादावपि मिलितयोरेव पदयोः सहभूतार्थता । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाच्च । घटावित्वंशो नार्थवानिति । एतेनासमर्थसमासे दशदाडिमादिवदनर्थक विध्यर्थ समासग्रहणं किं न स्यादिति चोद्यं प्रत्युक्तम् । अर्थवद्रहणस्येहार्थताया एवोक्तत्वादिति दिक् । यदि तु नैयायिकरीत्या अर्थवत्त्वं वृत्तिमत्त्वं तच्च समासस्य नास्त्याश्रित्य समासग्रहणं विध्यर्थम् । तद्धितग्रहणमपि तथा । अप्रत्यय इति तु प्रत्ययवारणार्थमित्याश्रीयते तथापि न क्षतिः । तद्धितग्रहणस्य तद्विशिष्टपरतामाश्रित्य बहुपटव इत्यस्य सुसाधत्वात् । किन्त्वस्मिन्पक्षे सिद्धान्तविरोधः मूलकेनोपदंशं पचतकीत्यत्रातिप्रसङ्गश्चेति यथास्थितमेवास्तु । इह प्रकरणे यथाश्रुताः प्राचां ग्रन्था दृष्टा एवेत्यवधेयम् । नि