________________
२ पा. १ आ.
शब्दकौस्तुभः ।
स्वाङ्गानामकुर्वादीनाम् ॥ कवर्गरेफवकारादीन्वर्जयित्वा sयचां स्वाङ्गानां द्वितीयमुदात्तम् ॥ ललाटम् । कुर्वादीनान्तु क पोलः । रसना । वदनम् ॥
मादीनाञ्च ॥ व्यचां द्वितीयमुदात्तम् । मलयः । मकरः ॥ शादीनां शाकानाम् ॥ शीतन्या । शतपुष्या | पान्तानां गुर्वादीनाम् ॥ पादपः । आतपः । लघ्वादीनान्तु । अनूपम् । द्व्यचान्तु नीपम् ॥.
४११
युतान्यष्यन्तानाम् ॥ युतादित्रितयान्तानां द्वितीयमुदात्तम् | युतं, अयुतम् । अनि, धमनिः । अणि, विपणिः ॥
मकरवरूढपारेवतचितस्तेक्ष्वाजिंद्राक्षाक लोमाकाष्ठा पेष्ठाकाशीनामादिर्वा ॥ एषामादिर्द्वितीयो वोदात्तः । मकरः । वरूढ इत्यादि । छन्दसि च ॥ अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम् ॥
कर्दमादीनाञ्च || आदिद्वितीयं वोदात्तम् । कर्द्दमः ॥. सुगन्धितेजनस्य ते वा ॥ आदिर्द्वितीयन्ते शब्द वेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥
नपः फलान्तानाम् || आदिर्द्वितीयं वोदात्तम् । राजादन
फलम् ॥
यान्तस्त्यात् पूर्वम् || कुलायः ॥
आन्तस्य च नालघुनी ॥ नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा |
शिशुमारोदुंबरवलीवर्दोष्ट्रार पुरूरवसाञ्च ॥ अन्त्यात् पूर्वमुदात्तं द्वितीयं वा ॥
साङ्कायकापिल्यनासिक्य दावघाटानाम् ॥ द्वितीयमुदातं वा । साङ्काश्यमित्यादि ॥