SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४१० शब्दकौस्तुमा। .. [१.१० त्यत्र व्यपदेशिवद्भावेनादिभूते सिद्धम् । तेन वृषाकप्यनीत्या. दिसूत्रस्था वृत्त्यादिग्रन्था न विरुध्यन्ते ॥ क्रीतवत्परिमाणादित्यादिसूत्रस्थभाष्यादिग्रन्थाश्च सङ्गच्छन्ते । नन्ववेमप्यन्यतोडीषिति सूत्रे सारङ्गकल्माषशब्दौ लघावन्त इत्यादिना मध्योदाताविति हरदत्तग्रन्थो विरुध्यतइति चेत् । सत्यम् । आदिशब्द इह नान्वेतीत्येव सारम् ॥ स्त्रीविषयवर्णा पूर्वाणाम् ॥ एषां पाणामादिरुदात्तः । स्त्रीविषयः । मल्लिका । वर्णः । श्येनी । हरिणी । अक्षुशब्दात् पूर्वोस्त्येषान्तेक्षुपूर्वाः । तरक्षुः ॥ शकुनीनाञ्च लघुपूर्वम् ॥ पूर्व लघूदासं स्यात् । कुक्कुटः। तित्तिरिः॥ नर्तुप्राण्याख्यायास् ॥ यथालक्षणं प्राप्तमुदात्तत्त्वं न । वसन्तः । कुकलासः ॥ धान्यानां च वृद्धक्षान्तानाम् ।। आदिरुदात्तः । कान्तः । श्यामाकाः । षान्तः । माषाः॥ जनपदशब्दानामषान्तानाम् ॥ केकयः॥ हयादिनामसंयुक्तलान्तानामन्तः पूर्व वा ॥ हयिति हला संज्ञा । पललम् । शललम्। हयादीनां किम् । एकलः । असंयुक्तेति किम् । मल्ला ॥ इगन्तानाञ्च द्वयषाम् ॥ आदिरुदात्तः । कृषिः ॥ .. . इति द्वितीयः पादः॥ - - अथ द्वितीयं प्रागीषात् ॥ ईषान्तस्य हलादेरित्यतः प्राक् द्वितीयाधिकारः ॥ - व्यचां प्राङ् मकरात् ॥ मकरवरूढत्यतः प्राक् व्यचामि- त्यधिकारः॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy