SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुभः । कः । शुकेषु मे । प्राणिनां किम् । उदकम् ॥ खय्युवर्ण कृत्रिमाख्या चेत् ॥ खयि परे पूर्वमादि उवर्णमुदात्तं स्यात् । कन्दुकः ॥ ऊनर्वन्नन्तानाम् ॥ उन, वरुणं बोरिशादसम् ॥ स्वसारं त्वा कृणवै । वन् । पीवानं मेषम् ॥ वर्णानान्तणतिनितान्तानाम् || आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित् ॥ हूस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये ॥ ऋद्वर्ज ह्रस्वान्तस्यादिभूर्त ह्रस्वमुदात्तं स्यात् । मुनिः ॥ अक्षस्यादेवनस्य || आदिरुदात्तः । तस्य नाक्षः । देवने तु अक्षैर्मा दीव्यः ॥ अर्धस्यासमोने || अर्द्ध ग्रामस्य । सर्वेशके तु अर्द्ध ४०९ पिप्पल्याः ॥ पीतद्रवर्थानाम् || आदिरुदात्तः । पीतदुः सरलः ॥ ग्रामादीनाञ्च । ग्रामः ॥ सोमः । यामः ॥ लुबन्तस्योपमेयनामधेयस्य || स्फिगन्तस्येति पाठान्तरम् । स्फिगिति लुपः प्राचां संज्ञा । चश्चेव चञ्चा || न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् । एषामुपमेयनाम्नां नादिरुदात्तः । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥ राजविशेषस्य यमन्वा चेत् । यमन्वा वृद्धः । आङ्ग उदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥ घावन्ते द्वयोश्व बव्हषो गुरुः ॥ अन्ते लघौ द्वयोश्च लघ्वोः सतोः बव्हष्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः । इह गुरूणां मध्ये य आदिरित्यर्थोभिप्रेतः । तेन वृषाकपिरि ५२
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy