SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ४०८ शब्दकौस्तुभः । - [१ अ० नक्षत्राणामाविषयाणाम् ॥ अन्त उदात्तः स्यात् । आश्लेपातुराधादीनां लयावन्तइति प्राप्ते ज्येष्ठाविष्ठाधनिष्ठानां इष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥ न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न । कृत्तिका नक्षत्रम् । के चित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय आर्यिका बहुलिकेत्यत्राप्यन्तोदात्तो नेत्याहुः॥ घृतादीनाञ्च ॥ अन्त उदात्तः । घृतं मिमिक्षे । आकृतिगणोयम् ॥ ज्येष्ठकनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः । वयसि किम् ।ज्यष्ठः, श्रेष्ठः । कनिष्ठोल्पिष्ठः । इह नित्त्वादाद्युदात्त एव ॥ · बिल्वतिष्ययोः स्वरितो वा ॥ अनयोरन्तः स्वरितो वा स्यात् । पक्षे उदात्तः ॥ इति फिटसूत्रेषु प्रथमः पादः ॥ ___ अथादिः प्राक् शकटेः ॥ अधिकारोयम् । शकटिशकव्योरिति यावत् ॥ . दूस्वान्तस्य स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् । वलिः तनुः ।। नविषयस्यानिसन्तस्य ॥ वनेन वा यः । इसन्तस्य तु सपिः। नब् नपुंसकम् ॥ . तृणधान्यानाश्च द्वयषाम् ॥ व्यवामित्यर्थः । कुशाः ।काशाः। . माषाः । तिलाः । बचान्तु गोधूमाः ॥ वः संख्यायाः॥ पञ्च चतस्रः॥ स्वाङ्गशिटामदन्तानाम् ॥ शिट् सर्वनाम । कर्णः । ओष्ठः । विश्वः ॥ पाणिनां कुपूर्वम् ॥ कवर्गात् पूर्वमादिरुदात्तः । काकः, तृ
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy