________________
४०८
शब्दकौस्तुभः । - [१ अ० नक्षत्राणामाविषयाणाम् ॥ अन्त उदात्तः स्यात् । आश्लेपातुराधादीनां लयावन्तइति प्राप्ते ज्येष्ठाविष्ठाधनिष्ठानां इष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ॥
न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न । कृत्तिका नक्षत्रम् । के चित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय आर्यिका बहुलिकेत्यत्राप्यन्तोदात्तो नेत्याहुः॥
घृतादीनाञ्च ॥ अन्त उदात्तः । घृतं मिमिक्षे । आकृतिगणोयम् ॥
ज्येष्ठकनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् । ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः । वयसि किम् ।ज्यष्ठः, श्रेष्ठः । कनिष्ठोल्पिष्ठः । इह नित्त्वादाद्युदात्त एव ॥
· बिल्वतिष्ययोः स्वरितो वा ॥ अनयोरन्तः स्वरितो वा स्यात् । पक्षे उदात्तः ॥
इति फिटसूत्रेषु प्रथमः पादः ॥ ___ अथादिः प्राक् शकटेः ॥ अधिकारोयम् । शकटिशकव्योरिति यावत् ॥ .
दूस्वान्तस्य स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् । वलिः तनुः ।।
नविषयस्यानिसन्तस्य ॥ वनेन वा यः । इसन्तस्य तु सपिः। नब् नपुंसकम् ॥ . तृणधान्यानाश्च द्वयषाम् ॥ व्यवामित्यर्थः । कुशाः ।काशाः। . माषाः । तिलाः । बचान्तु गोधूमाः ॥
वः संख्यायाः॥ पञ्च चतस्रः॥
स्वाङ्गशिटामदन्तानाम् ॥ शिट् सर्वनाम । कर्णः । ओष्ठः । विश्वः ॥
पाणिनां कुपूर्वम् ॥ कवर्गात् पूर्वमादिरुदात्तः । काकः, तृ