________________
२ पा. १ आ.
शब्दकौस्तुमः ।
दात्तौ स्तः । दक्षिणो बाहुः । आख्याग्रहणं किम् । प्रत्यङ्मु- . खमासीनस्य वामपाणिदक्षिणो भवति ॥
४०७
छन्दसि च || अस्वाङ्गार्थमिदम् । दक्षिणः । इह पर्यायेणाद्यन्तावदात्तौ ॥
कृष्णस्यामृगाख्या चेत् ॥ वर्णानान्तणेत्यायुदात्ते प्राप्तेFairat faad | कृष्णानां व्रीहीणाम् । कृष्णो नोनाक वृषभः । मृगाख्यायान्तु । कृष्णो रात्र्यै ॥
वा नामधेयस्य || कृष्णस्येत्येव । अयं वा कृष्णो अश्विना । कृष्ण ऋषिः ॥ शुक्लगौरयोरादिः ॥ नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्त्ततइति तु गुक्तम् । सरो गौरो यथा पिवेत्यत्रान्तोदात्तदनात् ॥
अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः ॥ अङ्गुष्ठस्य स्वाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेन्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थम् । छन्दस्येवेति । तेन लोके आद्युदात्ततत्याहुः ||
पृष्ठस्य च ॥ छन्दस्यन्त उदात्तः स्यात् वा भाषायाम् । भाषामात्रविषयं सूत्रमिदं प्रागेकादशम्योच्छन्दसि झल्युपोत्तमं विभाषाभाषायामित्यादिवत् । पृष्टम् ॥
अर्जुनस्य तृणाख्या चेत् || उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः ॥
अर्थस्य स्वाम्याख्या चेत् ॥ यान्तस्यान्त्यात्पूर्वमिति यतोनाव इति वाद्युदासे प्राप्ते वचनम् ॥
आशाया अदिगाख्या चेत् || दिगाख्याव्यावृत्त्यर्थमिदम् । अत एव ज्ञापकाद्दिपर्यायस्यायुदात्तता । इन्द्र आशाभ्यस्परि ॥