________________
४०६ शब्दकौस्तुभः ।
[१० ति मध्योदात्तः ॥
खान्तस्याश्मादेः ॥ नखम् । उखा। सुखम् । दुःखम् । नखस्य स्वाङ्गशिटामित्याधुदात्ते प्राप्ते । उखानाम यवाग्वादि पा.. कार्थ याज्ञिकनिर्मितो भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्णकृत्रिमाख्याचेदित्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुःखयोनेविषयस्यति प्राप्ते । अश्मादेः किम् । शिखा मुखम् । मुखस्य स्वागशिटामिति नविषयस्येति वा आधुदात्तत्वं शिखायास्तु दीर्घान्ततया स्वाङ्गशिटामित्यस्याप्राप्तावपि अश्मादेरिति प. युदासेनाद्युदात्तत्वं ज्ञाप्यते । तथा च शीङः खो निस्वश्चति. उणादिषु नित्त्वमुक्तम् । वस्तुतस्तु तदेव शरणम् । शङ्खो नि. धौ ललाटास्थ्नीति कोशादस्थिवाचकस्य स्वाङ्गशिटामित्याचुदात्तस्याव्यावृत्त्या चरितार्थस्यामादेरित्यस्य ज्ञापकत्वायोगात् ॥ . ...
हिष्ठवत्सरतिशत्थान्तानाम् ॥ एषामन्त उदात्तः स्यात् । -अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदाते प्राप्ते । बंहिष्ठैरश्वैः सुवृता रथेन, यद्वंहिष्ठं नातिविधे इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सर । अव्ययपूर्वपदप्रकृतिस्वरो बाध्यते । सप्ततिः। अशीतिः । लघावन्ते इति प्राप्ते । चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वानाप्रभृथस्यायोः । अव्ययपूर्वपदप्रकृतिस्वरोत्र बाध्यते ॥
दक्षिणस्य साधौ ॥ अन्त उदात्तः स्यात् । साधौ किम् । व्यवस्थायां सर्वनामतया स्वाशिटामित्यायुदात्तो यथा स्यात् । अर्थान्तरे तु लघावन्तइति गुरुरुदात्तः । दक्षिणः सरलोदारपर
छन्दानुवनिष्विति कोशः।। . . - स्वाहाख्यायामादिर्वा ॥ इह दक्षिणस्यायन्तौ पर्यायेणो