________________
२ पा. १ आ. शब्दकौस्तुभः । ४०५ सन्नतर इष्यते एकश्रुतिरेव तु प्राप्नोति । नवमूच्या उकर्षणासिद्धतया सन्नतरायोगात् । उक्तं हि । पूर्वत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादुत्तरस्यति । सत्यम् । नमुने इत्यत्र नेति योगविभागान दोषादेवदत्तन्यड्डित्यत्र तुन्यधीचेति पूर्वपदप्रकृतिस्वरे उदात्तस्वरितयोर्पण इत्यञ्चत्यकारस्य स्वरितः पू. वस्य सन्नतरं प्रति नासिद्धः । प्रकरणे उत्कर्षात् ॥
स्वरसूत्रप्रसङ्गारिफटसूत्राणि व्याख्यायन्ते ॥
फिषोन्त उदात्तः ।। फिष् इति प्रातिपदिकस्य प्राचां संज्ञा। फिषोन्त उदात्तः स्यात् । उच्चैः ॥
पाटलापालङ्काम्बासागरार्थानाम् ॥ एतदर्थानामन्त उदातः स्यात् । पाटला । लघावन्त इति प्राप्ते । अपालङ्क: वृक्षवि. शेषः । इहापि प्राग्वत् । अम्बार्थः, माता। उनर्वनन्तानामित्याचुदात्ते प्राप्ते । सागरः समुद्रः, लघावन्तइति प्राप्ते ॥
गेहार्थानामस्त्रियाम् ॥ गेहं गृहम् । नबिषयस्येति प्रा. प्ते । अस्त्रियां किम् । शाला । अत एव पर्युदासाज्ज्ञापकाच्छालाशब्द आधुदात्तः ॥ - गुदस्य च ॥ अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । स्वाङ्गशिटामदन्तानामित्यन्तरङ्गमायुदात्तस्वम् । ततष्टाप् ॥ . ध्यपूर्वस्य स्त्रीविषयस्य ॥ नित्यस्त्रीलिङ्गस्य धकारयकार: पूर्वो योन्त्योच् स उदात्तः । अन्तर्धा । स्त्रीविषयवर्णनानामिति प्राप्ते । छाया। माया। जाया। यान्तस्यान्त्यात्पूर्वमित्याधुदात्तत्वे प्राप्ते । स्त्रीति किम् । बाह्यम् । बहिषष्टिलोपो यञ् चेति यबन्तत्वादाद्युदात्तत्वम् । विषयग्रहणं किम् ।इभ्या क्षत्रिया। यतोनाव इत्याधुदात्त इभ्यशब्दः । क्षत्रिय शब्दस्तु यान्तस्यान्त्यात्पूर्वमि