________________
४०४
शब्दकौस्तुमः । [१ अ. ब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत। द्वयोरप्यामन्त्रितायुदा. तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः । तस्यानेनानुदात्तः । द्वितीयस्य आष्ट्रमिको निघातस्तु न भवति आमन्त्रितं पूर्वमविद्यमानवदिति पदात्परत्वाभावात् । ततः प्राचीनपदस्य तु भिन्नवाक्यस्थत्वात् । ये तु देवा ब्रह्माण इति सामानाधि. करण्येन व्याचक्षते । तन्मते विभाषितं विशेषवचने बहुवचनमिति पक्षे विद्यमानतया द्वितीयस्य निघातः । प्रकृतसूत्रेण स्वरितनिघातस्तु वकारस्यैव । तथा च भाष्यं, देवब्रह्मणोरनुदात्तत्वमेके इच्छन्ति । देवा ब्रह्माणः इति द्विः पाठः । उदात्तौ द्वावेको वेति विकल्पाभिप्रायेण । तत्र द्वितीयपक्षे प्रकृतसूत्रे बलग्रहणं न कर्तव्यम् ॥
स्वरितात्सहितायामनुदात्तानाम् ॥ स्वरितात्परेषामनुदा. तानामेकश्रुतिः स्यात्संहितायाम् । इमं मे गङ्गे यमुने सरस्वति । अनुदात्तानामिति जातौ बहुवचनम् । तेनैकस्य द्वयोश्च भवत्येव । संहिताग्रहणं ज्ञापकमन्यत्र पञ्चमीनिर्देशे कालो न व्यवधायक इति तेन तिङतिङ इति निघातः पदपाठेपि भवति । अग्निमीळे,पुरोहितमित्यादौ त्ववग्रहेपि भवत्येकचतिः । यथा सन्धीयमानानामित्यतिदेशात् । इतिशब्दात्परस्य तु पुरुहूत इति पुरुहूत इत्यादौ न भवति परिग्रहे त्वनार्षान्तादिति प्रातिशाख्ये विशेषवचनात् । एवमन्वेतवाइत्यादापपि । पचदींस्तु व्युदात्तानामिति निषेधादिति दिक् ॥
उदात्तस्वरितपरस्य सन्नतरः ॥ उदात्तस्वरितौ परौ यस्मात्तथाभूतस्यानुदात्तस्य अनुदात्ततरः स्यात् । अग्निम् । कन्या । स्यादेतत् । इमं मे इति मंत्रे शुतुद्रि शब्दस्य पादादित्वे. न निघाताभावादाधुदात्ततया तस्मिन्परे सरस्वतीतीकारस्य