________________
२ पा. १ आ. शब्दकौस्तुभः । ४०३ निघातोपि न । यथोद्देशपक्षेप्यनुदात्तपरिभाषायां कर्तव्यायामसिद्धत्वेन वय॑मानाभावात् । तेन द्वावप्युदात्तौ । आहुदात्ता ततः परस्योदात्तादनुदात्तस्य स्वरित इति स्वरितस्यानेनोदात्तः। छकाराकारोनुदात्तः । न च तस्योदात्तादनुदात्तस्यति स्वरितः शंक्यः । प्रकरणोत्कणास्यासिद्धत्वात् । हरिवआगच्छेत्य. त्रोक्तप्रक्रियया चत्वार उदात्ताः । वकारच्छकारावनुदात्तौ । मेधातिथेरिति षष्ठयन्तस्य पराङ्गवद्भावः । आमन्त्रितायुदात्तः । धाशब्दस्योदात्तादिति स्वरितत्वे ऽनेनोदात्तः । ततश्चत्वारोनुदात्ताः वृषेति पूर्ववद् द्वाबुदात्तौ पश्चानुदात्ताः । इत्याधीवत. मिति अददाअर्भामिति च ऋमन्त्रावत्रानुसन्धेयौ । तेन पराङ्गवद्भाव उपजीव्यं सामर्थ्य स्फुटीभवति । गोरेत्यत्र गौरवदवस्कन्दतीति विग्रहः । सरो गौरो यथा पिबति मन्त्रवर्णात् । पूर्ववद् द्वावुदात्तौ ततस्त्रयोनुदात्ताः । अहेत्युदात्तौ । चत्वारोनुदात्ताः । कौशीत्युदात्तौ । चत्वारोनुदात्ताः । गौतेत्युदात्तौ । चत्वारोनुदात्ताः। श्व इत्युदात्तम् । सुत्यामित्यन्तोदात्तम् । संज्ञायां समजेति क्यपो विधाने उदात्त इत्यनुवृत्तेः । आगति द्वावुदात्तौ चत्वारोनुदात्ताः । अत्र वार्त्तिकानि । असावित्यन्तः । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गाग्र्यो यजते । बि. तस्वरेण प्राप्त आधुदात्तोनेन बाध्यते । अमुष्यत्यन्तः । षष्ठयंतस्यापि प्राग्वत् । दाक्षेः पिता यजते । स्यान्तस्योपोत्तमंच । चादन्तः । तेन द्वावुदात्तौ । गाग्यस्य पिता यजते । वा नामधे. यस्य । स्यान्तस्य नामधेयस्य उपोत्तममुदातं वा स्यात् । देवदत्तस्य पिता यजते ।
देवब्रह्मणोरनुदात्तः ॥ खरितस्य तूदात्त इति पूर्वसूत्रशेपस्यायमपवादः । देवब्रह्मणोः स्वरितस्यानुदातः स्यात् सु