________________
१ पा. २ आ. शब्दकौस्तुभः । .. व विसंधितानामदोषान्तरङ्गणितम् । तच्चेहास्तीत्यन्यदेतत् । नन्वेवमप्यसंहितायां कालव्यवायादेव यणादेरमाप्तौ कि संहिताधिकारेणेति चेन्न । संहिताधिकारबहिर्भूतानां कालव्यवायेपि प्रवृत्तिं ज्ञापयितुं तदारम्भात् । तेन अग्नाविष्णू इत्यग्ना विष्णू इत्यादाववग्रहेप्यानडादयः । अग्निमीळे इत्यत्र पदविभागेपि निघातः । ते नोरासंतामित्यादौ नसादयश्च सिद्धयन्ति । नन्वेवं पुरः हितमित्यवग्रहे हितशब्दस्य स्वरितत्वं बढचैः पव्यमानमसङ्गतं स्यात् । तयोर्वावचीति संहिताधिकार आशास्त्रसमाप्तेरिति सिद्धान्तात् । स्वरितविधेश्च तदन्तर्भूतत्वात् । अत एव तैत्तिरीया अवग्रहे हितशब्दमनुदात्तं पठन्ति । अत एव बचा अप्यग्निमीळइत्यस्य पदविभागपाठे निघातमेव कुर्वन्ति न तु स्वरितनपीति चेत् । सत्यम् । प्रातिशाख्ये विशेषविधानात्स्वरितसिद्धिः । उक्तं हि । यथा संधीयमानानामनेकीभवतां स्वरः । उपदिष्टस्तथा विद्यादक्षराणामवग्रह इति । तदेवमइउणित्यादौ संहिताविरहान्न संधिरिति स्थितम् । के चित्त चादिषु पाठान्निपातसंज्ञा । निपातएकाजितिप्रगृत्यत्वम् । ततः प्रकृतिभावः । यद्यपि अनिपातानामपीह ग्रहणामिष्टं दध्यश्वों दाक्षिः प्लाक्षिरित्यादिसिद्धये तथापि न सर्वा व्यक्तयः साक्षानिर्देष्टव्याः । आनन्त्यात् । किं तु काचियक्तिनिर्दिश्यमाना स्वसदृशीरितरा अपि गृहातीति वक्ष्यते । तत्र किं निपातव्यक्तिरेव निर्दिश्यतामुत तदितरोत संशये आद्यकोटिरेव युक्ता । संहिताकार्यविरहेण निर्दिश्यमानरूपस्य स्फुटप्रतीतिसिद्धरित्याहुः । कारप्रत्ययस्तु न भवति बहुलग्रहणात् । स हि रोगाख्यायां ण्वुल् बहुलमित्यत्रोपसंख्यातः । अन्ये तु इश्तिपो धातुनिर्देश इत्यतो निर्देशशब्दः ययातिधावनुवर्तते । नि..