SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुभः । ३९९ णवत्त्वम् । दूरादनुष्ठेयतया बोधनायां करणीभूतं वाक्यमेकश्रुतिः स्यात् । आगच्छ भो माणवक देवदत्ता ३ । स्वराणामविभागे - नावस्थानमेकश्रुतिः | अन्त्यस्य तु वाक्यस्यटेरिति प्लुतेनापत्रादत्वादेकश्रुति । एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधना योत्यते । दूरात्किम् । स्वर्यमेव । तत्रादात्त उपसर्गाचाभिवर्जमिति फिट्सूत्रात | गच्छेति तिनिघातः । भोशब्दो निपातत्वादाद्युदात्तः शेषयोरामन्त्रितनिघातः । एकवचनंसम्बुद्धिरिति कृत्रिमा सम्बुद्धिर्नेह गृह्यते । दूरादित्यपादानका रकान्वयाय क्रियाया एवाकांक्षितत्वात् । तेन आगच्छत ब्राह्मणा इत्यादावपि भवति ।। यज्ञकर्मण्य जपन्यूड्स सामसु ।। यज्ञक्रियायां मन्त्रएकश्रुतिः स्यात् जपादीन्वर्जयित्वा । अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम् । अपांरेतांसि जिन्वतोम् । यज्ञकर्मणीत्यक्तेः स्वाधायकाले त्रैस्वर्यमेव । अजपेत्यादि किम् । ममाग्नेव चविहवेष्वस्तु । जपो नाम उपांशुप्रयोगो यथा जले निमग्नस्येत्याहुः । युक्तं चैतत, जप-मानसे चेति धातोर्व्यधजपोरनुपसर्गे इत्यपि जपशब्द निष्पत्तेः । रूढश्चायमकरणमन्त्रेषु यत्रजपतीति कल्पसूत्रकृतां व्यवहारः । अत एव याजुषत्वादपांशुप्रयुज्यमानानामपि इषेत्वेत्यादीनां जपत्वाभावादेकश्रुतिर्भवत्येव । शाखाछेदनादिकं प्रति तेषां करणत्वात् । अकरणीभूतो मन्त्र इत्यन्ये । न्यूङ्खानाम षोडश ओकाराः तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्ताः त्रिमात्राश्च । इतरे त्रयोदशानुदात्ता अर्धोकाराः । एतच्चाश्वलायनेन चतुर्थे हनीति खण्डे स्फुटीकृतम् । वृत्तौ तु पड़ोङ्कारा इति प्रायिकः पाठः तत्र षट्त्वे मान्तत्त्वे च मूलान्तरं मृग्यम् । गीतिषु सामाख्येति जैमिनिः । एविश्वं समत्रिणं दह । विश्वमत्रिणं पाप्मानं सन्दहति सम्बन्धः ।
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy