________________
३९८
शब्दकौस्तुभः ।
द्वितीयस्तु सूत्रान्तरैर्विहितः । तस्याप्युत्सर्गत एकश्रुतिः शेषः । व्यचक्षयत्स्वः, तेवर्धन्तइति यथा । उदात्तस्वरितपरत्वे तु शेषोनु। दात्तः । क्व बोश्वाः ३न्यघ्न्यस्य । उदात्तपूर्वस्याप्राकृतस्य पूर्वरूपनिष्पन्नस्य दीर्घस्याप्येवम् । न ये राः । उदात्तपूर्वस्य किम् । पुनस्तेषाम् । अत्र विशेषमनुपदं वक्ष्यामः । पूर्वरूप निष्पन्नस्य किम् । अस्मिन्त्स्वे एतत् । अप्राकृतदीर्घान्तरे तु मध्ये तु कंम्पयेत्कम्पमित्यादिवचनात् पूर्वोत्तरभागौ नीचौ मध्ये तूदात्तः । रथी२वेति । पुनस्ते २मास्वेएरतत् । सर्वत्र च समाहारः स्वरित इति पाणिनीयं लक्षणं निर्बाधम् । तस्यादित इति विषयविवेकस्तु प्रायोवादो विशेषे शिक्षादिभिर्वाध्यतइति दिक् । एवं स्थिते अर्धस्वमित्यर्द्धमात्रोपलक्ष्यते । हूस्वग्रहणमतन्त्रमिति वृत्तिग्रन्थः पूर्वापरितोषेणोत्तरवाक्यमवतार्य व्याख्येयः । अर्द्धमात्रादित उदात्ता अर्द्धमात्रा तु अनुदात्ता एकश्रुतिर्वेति वृत्तिग्रन्थोपि विषयभेदेन व्यवस्थया बोध्यः । उभयत्रापि हरदत्तग्रन्थो मूलापर्यालोचननिबन्धन इति सुधीभिराकलनीयम् । इत आरभ्य नवसूश्री इत उत्कृष्योदात्तादनुदात्तस्य स्वरित इत्यस्मादुतरत्र पाठ्येति प्राञ्चः । तत्राव्यवधानपर्यन्तं नार्थः किं तूत्तरत्वमात्रम् । नोदात्तस्वरितोदयमित्यत्र निषेध्यलाभानुरोधेन तदुत्तरत्र अअ इत्यतः प्राणियं नत्रसूत्रीति फलितार्थः । तेनाष्टमिकस्यापि स्वरितस्येदं विभागकथनम्, न्य२ग्निं, ये२राः । उत्तरत्राप्युत्कर्षस्य प्रयोजनं तत्तत्सूत्रे वक्ष्यामः । उत्कर्षे लिङ्गं तु देवब्रह्मणोरिति सूत्रम् । नथुत्कर्षे विना देवब्रह्मणोः स्वरितो लभ्यते त्रिपादस्थत्वेनासिद्धत्वात् । ततः स्वरितात्परमिदङ्काण्डमिति स्थितम् ॥
I
एकश्रुतिदूरात्संबुद्धौ । सम्बुद्धिः सम्बोधमा अन्तर्भावितयर्थाद्बुधेः क्तिन् । दूरत्वं च प्राकृतप्रयत्नाधिकयत्नसापेक्षोच्चार
[ १ ५०