________________
३९६ :
शब्दकौस्तुमः। . [१ पा, चः कालः परिच्छेदको यस्य सोच क्रमाद्धस्वादिसंज्ञः स्यात् । संझप्रदेशः स्वस्य गुणः । हे हरे दी? कितः । पापच्य. ते । वाक्यस्यटेः प्लुतः । एहि कृष्ण ३ । स्यादेतत् । उकालोच इस्व इति वाक्यार्थे ह्रस्वेनोकारेणाणत्वात्सवर्णग्रहः स्यात् । मैपम् । एवं सति इस्वसंज्ञां न विदध्यात् । अच्संज्ञयैव सिद्धेः। सस्मात्संज्ञारम्भसामर्थ्यानेह सवर्णग्रहः। महासंज्ञाया अन्वर्थत्वाच्च कालशब्दसामथ्याच्च। उरजित्युक्तोपि यथाश्रुते ऽग्रहणं व्यर्थम् । उकारस्याच्त्वाव्यभिचारात् । तेन सामर्थ्यादुसदृश इत्यर्थः । सादृश्यं च न स्थानतः । असम्भवात् । न यत्नतः । अव्यभिचारात् । परिशेषात्कालत एवति सिद्धे कालग्रहणं गृह्यमाणेनैव परिच्छेदलाभार्थम् । इस्वनद्याप इत्यादिलि. शाच । यदि हि लुमत्संज्ञानां लोपसंज्ञेव दीर्घप्लुतसंज्ञयोईस्वसंज्ञा व्यापिका तर्हि किं नद्याग्रहणेन । न च नियमार्थः सःविध्यर्थत्वे लाघवादिति दिक् । यद्वा । अशब्दसंज्ञेत्यनुवर्त्य सप्तम्या विपरिणमय्य शब्दसंज्ञायां सवर्णग्रहणं नेति व्याख्येयम्।न चैवमुदातादिसंज्ञाविधावच्शब्दो न सवर्णगृह्णीयादिति वाच्यम् । वाक्यस्यटेः प्लुत उदात्त इति लिङ्गेनाशब्दसंज्ञायामित्यस्यानित्यत्वात् ॥ ___अचश्च ॥ यत्र हूस्वो दीर्घः प्लुत इति शब्दैरज्विधीयते त. प्राच इति पदं पूरणीयम् । इकोगुणद्धीत्यनेन तुल्यमेतत् । न स्वलोन्त्यस्य शेषोपवादो वा। तेन शमामष्टानां दीर्घ इत्यत्र शमादिभिरचो विशेषणात् शाम्यतीत्यादि सिद्धम् । इस्वोनपुंसकइत्यत्र वजन्तस्य प्रातिपदिकस्येति व्याख्यानात् । अलोन्त्यस्य हूस्वः । आतिरि, अतिनु । नेह मुवाक् ब्राह्मणकुलम् । वाक्यस्य टेः प्लुतउदात्तः अत्र टेरच इति व्याख्यानात् । अग्निचित् । सोमसुत् । अजित्यनुवृत्तिसामर्थ्यात्वसंज्ञया विधाने