SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ २ पा. १ आ. शब्दकौस्तुमः । ३९५ " त् । काश्यपग्रहणं पूजार्थं वेतिप्रक्रमात् । नक्त्वासेडिति निषेधे प्राप्ते विकल्पोयम् । तृप पिपासायाम् । तृषित्वा । तर्षित्वा । मृष तितिक्षायाम्, मृषित्वा । मर्षित्वा । कृश तनूकरणे । कृशित्वा । कात्वा । न्यासग्रन्थे तु कृष विलेखनइति काचित्कः प्रमादपाठः । अनित्वात् ।। रलो व्युपधाद्धलादेः संश्च ॥ उश्च इश्व वी ते उपधे यस्य तस्माद्धलादेरलंतात् परौ क्त्वासना सेटौ वा कितौ स्तः । - तित्वा द्योतित्वादिद्यतिषते दिद्योतिषते । द्युतिस्वाप्योरिति संप्रसारणम् । रलः किं, देवित्वा दिदेविषति । व्युपधात् किं वार्तित्वा विवर्त्तिते । हलादेः किम् । एषित्वा । एपिविपति । इह नित्यमपि द्वित्वं गुणेन वाध्यते ओणेऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्मावल्यज्ञापनात् । सेट् किम् । भुक्त्वा बुभुक्षते । आदिग्रहणं स्पष्टार्थम् । व्युपधस्य हलन्तत्वाव्यभिचारात् ॥ ऊकालोज्झस्वदीर्घप्लुतः ॥ ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । ऊ इति त्रयाणां श्लेषेण निर्देशः । तत्र न तावदन्ते मात्रिकः । विभाषा पृष्ठप्रतिवचनेरिति हे: प्लुतविधानात् । नापि मध्ये । सुपिचेति दीर्घविधानात् । द्विमात्रिकस्तु नान्ते । ओमभ्यादानइति प्लुतविधानात् । परिशेपादेकमात्रमात्र त्रिमात्राणां क्रमः सिद्धः । यत्तु घित्वात्पूम्भवेद् ह्रस्वः प्लुतोन्ते सन्धितो मत इति मैत्रेयः । तद्भाष्यादर्शनप्रयुक्तम् । यतः व्यत्यासे एकमात्रस्य ह्रस्वत्वं त्रिमात्रस्य प्लुतत्वमित्येव दुर्लभमिति भगवतैव दूषितम् । ईचाक्रवर्मणस्येत्यत्रेवेहापि सूत्रे केचिदू ई इति प्लुतद्योतिकां लिपिं लिखन्ति । तमामादिकं, दीर्घस्यैवौचित्यात् । तदयमर्थः । उच ऊश्च उ ३ श्व
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy