SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३९४ : शब्दकौस्तुभः । [१ अ. थस्वात् । अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वादतः एव क्त्वा च विग्रहादिति वार्तिकं सङ्गच्छते 1 इह किञ्चित्रपोइतीति न्यायेन प्रकृतेप्युपयोगे हि तद्विरुध्येत। अत एक क्त्वाग्रहणमुत्तरार्थमिति भारद्वाजीयोक्तिरपि सङ्गच्छतइति दिक् ॥ नोपधात्थफान्ताद्वा ॥ निष्ठत निवृत्तं चानुकृष्ठत्वात् । नकारोपधात्. थान्तात् फान्ताच परः सेट् क्त्वा किन स्याद्वा । अथित्वा । ग्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात् किम् । रिफ कत्थनादौ, रेफित्वा । इह रलोव्युपधादिति विकल्पोपिन प्रवर्तते । नोपधग्रहणसामर्थ्यात् । ननु तृफतृम्फ हिंसायाम् । अत्राघ ऋकारोपधत्वात् नोपधग्रहणस्य व्यावयोस्त्विति चेत्, मैवम् । अर्पित्वा तृफित्वा तम्फित्वेति त्रैशयस्य नोपधग्रहणसत्वासत्वयोरविशिष्टत्वात् । सति हि तस्मिन् नक्त्वासेडिति प्रवृत्ते ऋदुपंधस्यार्फित्वति भवति । नोपधस्य त्वस्मिन् विकल्पे तृफित्वा तुम्फित्वति । असत्यपि नोपधग्रहणे सर्वत्र प्रकृतविकल्पप्रवृत्तौ सत्यां तदेव रूपत्रयम् । वञ्चिलुच्युतश्च ॥ एभ्यः सेट् क्त्वा न कित् स्याद्वा । वञ्चु गतौ भ्वादिः । वञ्चु प्रलम्भने चुरादिः सोपि गृह्यते. चुरादीनामनित्यण्यन्तत्वात् । वचित्वा । वञ्चित्वा । उदितोवेति वेट । इडभावे तु कित्त्वमस्त्येव वक्त्वा । लुञ्च अपनयने, । लुचित्वा लुश्चित्वा । ऋतेरीयार्धधातुके विकल्पितः । तदभावे ऋतित्वा अर्तित्वा । सूत्रे उच्चारणार्थ इकारो वञ्चिलुचीति न त्विक् । नलोपप्रसङ्गात् । ऋदिति धातुरव गृह्यते । न तु ऋदन्ताः । पूर्वसूत्रेन्तग्रहणेनेह प्रकरणे यत्नं विना तदन्तविधिर्नेति ज्ञापितत्वात् ।। तृषिमृषिषेः काश्यपस्य ॥ एभ्यः सेट् क्त्वा किद्वा स्या
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy