________________
३१२
शब्दकौस्तुभः । [१ अ. वैमैकसूत्रेण सह निमातव्यः ॥ : · निष्ठाशीस्विदिमिदिक्ष्विदिधृषः ॥ एभ्यः परा सेनिष्ठा किन्न स्यात् । शयितः शयितवान् । अनुबन्धनिर्देशो यङ्लु. निवृत्त्यर्थः। शेश्यितः । शेश्यितवान् । एरनेकाच इति यण् । विष्विदा स्नेहनमोचनयोः । भ्वादिः। प्रस्वेदितः प्रस्वेदितवान् । यस्तु विदा गात्रप्रक्षरणइति दिवादिरभित् स नेह गृह्यते । त्रिद्भिः साहचर्यात् । लिमिदा स्नेहने । प्रमेदितः। प्रमेदितवान् । विश्विदा रोहनमोचनयोरिति दिवादियते न तु विक्ष्विदा अव्यक्ते शब्दइति भ्वादिरपि, मिदिना साहचर्यादिति हरदत्तस्तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठ्यमानत्वात् । तस्मादविशेषादुभयोर्ग्रहणं न्याय्यम् । प्रक्ष्वेदितः। प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधार्षतवान् । सेद् किम् । विभः विनवान् । आदितश्चेतीनिषेधः । विभाषाभावादिकर्मणोरिति पक्षेभ्यनुज्ञायते । स कित्त्वप्रतिषेधस्य विषयः॥ · मृषस्तितिक्षायाम्।।सनिष्ठा किन स्यात् ।मर्षितः मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः । तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतार्थनिर्देश उदाहरणमात्रं न तु परिसंख्येति ॥ .... उदुपधाद्भावादिकर्मणोरन्यतरस्याम्॥उकारोपधाद्धातोःपरा भावादिकर्मणोविहिता सेण निष्ठा वा किन्न स्यात् । यतितम् । घोतितम् । मुदितं, मोदितं साधुना। प्रद्युतितः । प्रद्योतितः । प्रमुदिवः, प्रमोदितस्साधुः । उदुपधात्किम् । किटितम् । खिटि‘तम् । भावेत्यादि किम् । रुचितङ्कार्षापणम् । सेट् किम् । क्रुष्टम् । उदुपाधाच्छप इति भाष्यं, शब्धिकरणेभ्य एवेष्यतइत्यर्थः। नेह गुधपरिवेष्टने दिवादिः । गुथितम् ॥ . ..