________________
२ पा. १ भा. शब्दकौस्तुभः । मतम् । तत्र । न सेडिति सिचोपि कित्त्वे निषिद्धे सत्संनियोगशिष्टतया इन्त्वस्याप्रवृत्तेः । अब दृष्टान्तमाह । रेणेति । शोभ. ना धीरानोस्यां सुधीवेत्यत्रानोबहुव्रीहेरिति लीपो निषेधे वनोरचेति रेफोपि न भवति, तथेत्यर्थः । भाष्ये त्वभ्युपेत्यापि समाहितमिन्वे कृतोप वृद्धिर्भविष्यतीति । युका हि आकारस्य वृद्धिर्वाध्यते न विकारस्यापीति भावः । जग्मिवानित्यत्र क. सोः किन्त्वनिषेधं वारयितुं त्वाग्रह इति शङ्कते । वस्वर्थमिति । दूषयति । किदतिदेशादिति । औपदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धं, तदनिषेधस्य ज्ञापितत्त्वादिति भावः । स्यादेतत् । संयोगान्तष्वातिदेशिककित्त्वाभावादौपदेशिकमेव शरणम् । अओराजिवानिति यथा । अत्राहुः । आनुात्सिद्धम् । नलोपे कृते द्विवचने एकादेशे च वस्वेकाजितीट् । कृताद्ववचनानामेकाचामिति सिद्धान्तात् । न चेदानी किन्त्वप्रतिषेधः । उपजी. व्यविरोधात् । किप्त्वे हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहत्त्वान्नुटि एकाच्त्वाभावादिडेव नावतिष्ठेत । किञ्च कसोश्छान्दसत्वात्सार्वधातुकत्वे सार्वधातुकमपिदिति ङिन्त्वात्सिद्धम् । एवं स्थिते सिद्धान्तमाह । गृहीतिरिति । किन्निवृत्त्यर्थ क्त्वाग्रहणमित्यर्थः । तितत्रेष्वग्रहादीनामितीद् । कित्त्वात्संप्रसारणम् । एवं कुंचकौटिल्याल्पीभावयोः । निकुचितिः । कित्त्वान्नलोपः । उपस्निहितिः । कित्त्वान्न गुणः । इदानी क्त्वाग्रहणं प्रत्याचष्टे । क्त्वाचति । विग्रहादिति । योगविभागा. दित्यर्थः । अयं भावः। न सेण्निष्ठाशीडित्यादित्रिसूत्रीं पठित्या पूङः क्त्वाचेत्यत्र योगो विभज्यते । पूङः परा सेनिष्ठा किभ स्यात् । ततः त्वा च, सेट किनेत्यनुवर्तते पूरु इति निवृत्तम् । एवं चैकं क्त्वाग्रहणं प्रत्याख्यातम् । योगविभागस्तु पू.