________________
३९० शब्दकौस्तुमः। [१.अ. भविष्यतीति तपरकरणप्रत्याख्यानपरश्चतुर्थचरण इति व्याचख्युः। एतच्च मतद्वयमप्ययुक्तम् । अनन्त्यस्यापीत्यादीनां टिसंज्ञा विरहादिहाप्रवृत्तेः । कैयटोपि मतद्वयखण्डनपरतयैव नेयः।न्यासहरदत्तादयस्तु आष्टमिकग्रन्थत्त्यादिभिश्च विरोधादुपेक्ष्यः भाष्यं त्वस्मदुक्तव्याख्यानुगुणमेव । यदा विषयस्तदैव प्लुतेन भवितव्यमिति योजनया नेह प्लुतस्य विषयोस्तीति ध्वनितस्वादिति दिक्॥ ....
न क्त्वा सेत् ॥ सेट् क्त्वा किन्न स्यात्।देवित्वा। सेट् किम् । कृत्वा । क्त्वाकिम् । निगृहीतिः । अत्र वात्तिकं, नसेडिति कृते ऽकित्त्वे निष्ठायामवधारणात् । ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ॥ इन्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि । वस्वर्थ किदतीदेशाद् गृहीतिः क्त्वा च विग्रहात्।। अस्यार्थः । पूर्वार्द्धमेको ग्रन्थः । तत्रोत्तरार्धात्यपकृष्यते । क्त्वाग्रहणं त्यक्त्वा, नसेडित्येतावतापि योगेनाकित्त्वे कृते गुधित इत्यादौ निष्ठायां नाकित्वम् । कुतः । अवधारणात् । निष्ठाशीडित्यनेन । शीगदिम्य एव निष्ठा न किदिति नियमादित्यर्थः । विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते । न चैवं लिटि प्रतिषेधाजग्मिवेत्यादावुपधालोपो न स्यादत आह । ज्ञापकादिति । किं त, तत्राह सनीति । शिशयिषतइत्यत्र कित्वं वारयितुं क्रियमाणमिकोझलिति झल्ग्रहणं ज्ञापयति आतिदेशिकस्य कित्त्वस्य . नायं निषेध इति । ननूतरार्थे झल्ग्रहणं स्या नेत्याह । इत्त्वमिति । उपास्यायिषातां हरिहरौ भक्तेनत्पत्र अस्था स आ लामिति स्थिते इत्वम्पासचिवद्भावश्च । परत्वाच्चिण्वद्भावे कृते युक् च प्राप्तइद्विधिश्च । अपवादत्वाद्युकि कृते यकारस्यत्मसाः । तं वारयितुं अल्ग्रहणमिति ज्ञापकभावादिनो म