________________
२ पा. १ आ. शब्दकौस्तुभः ।
३८९ ग्राहकत्वादिति तपरकरणं व्यर्थम् । सत्यम् । इश्वेत्युक्तेपि लाघवे विशेषाभावादिच्चेत्युक्तमिति तत्त्वम् । भाव्यमानोपिक चित्सवर्णान् गृह्णातीति कुशकाशावलम्बनेन तु वार्तिकम् । इच्च कस्य तकारेत्वं दीर्घा मा भूदृतेपि सः। अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृत इति ॥ अस्यार्थः। इच्चति तकारेत्वं कस्य चित् सिद्धये इति प्रश्नः । हेतोरपि सामान्यतः सम्बन्धित्वेनैव विवक्षायां षष्ठी, अन्यथा हेताविति तृतीया स्यात् । अत्र तकारस्येत्वोक्तिरापातत इत्युक्तमेओसूत्रे । यद्वा । तकारमेतीति तकारेत् । तपर इति व्याख्येयम् । तथा च भाष्यम् । कस्य हेतोरिकारस्तपरः क्रियतइति । अमूभ्यामित्यादाविव भाव्यमानोप्यान्तरतम्यादी? मा भूदित्युत्तरम् । कृतेपीति । इच्चेत्यशादृतेपि स्थाचोरिति कित्त्वे सति घुमास्थेतीत्वेन सिद्धे विधानसामोदनन्तरतमोपि ह्रस्वः सिद्धस्ततिक तपरेणति पुनः प्रश्नः । अनन्तरे इति । असदृशे आदेशे क्रियमाणे ह्रस्व इव प्लुतोपि स्यात्स मा भूदित्यर्थः । प्लुतश्चेति । विषयविशेषे वाक्यस्य टेरित्यधिकृत्य हि प्लुतो वक्ष्यते । अत एव कुरूनगमनित्यादौ स्मृतो, न स्वास्थितेत्यादौ । आदित्वात्। तथा चेष्टापत्तिने कार्येति तपरत्वं समर्थितम् । प्राश्चस्तु अनन्तरे ऽविद्यमानेपि विशेषे, घुमास्थेतीत्वेन सिद्धपीति यावत् । प्लुतो मा भादित्येतदर्थ दीर्घः स्यान्मोराजीतिवत् । अस्त्वेवमिति चेन्न । प्रनाख्यानादिरूपे विषये प्लुतस्येष्यमाणत्वात् । तदेवं स्थलान्तरे भिन्नकालनिवृत्त्यर्थमपि तपरत्वमिह दीर्घनिवृत्तिद्वारा प्लुतसिद्धयर्थ पर्यवस्यतीति व्याचख्युः । अपरे तु यद्यनेन प्लुतो विधीयते तर्हि यत्राष्टमिकस्य विषयस्तत्राप्यनेनैव स्यात् तस्यासिद्धत्वात् । ततश्च पक्षे ऽनुवाददोषः स्यात् । अतो ह्रस्व एव