________________
५८८ शब्दकौस्तुभः । [१ अ. त। उदायसाताम् । उदायसत । धातूनामनेकार्थत्वात्सूचनेत्र यमिवर्तते । तच्च परदोषाविष्करणम् । आङोयमहन इत्यात्मनेपदं धास्वर्थेमोपसङ्ग्रहादकर्मकत्वात् । सिचः किन्त्वादनुनासिकलोपः । गन्धने किम् । उदायंस्त पादम् । आकृष्टवानित्यर्थः । स्वाङ्गकर्मकत्वात्तङ् । उदायस्त कूपाद्रज्जुम् । उद्धृसवानित्यर्थः । सकर्मकत्वपि समुदाभ्यो यमोऽग्रन्थइत्यास्मनेपदम् ॥ • विभाषोपयमने ॥ यमे सिन् किद्वा स्याद्विवाहे । रामः सीतामुपायत उपायंस्त वा । उदवोढेत्यर्थः । उपाद्यमः स्वकरगइति तङ् । गन्धनाङ्गे तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्वमिति नवेतिविभाषेति सूत्रे भाष्ये स्थितम् ॥ .... स्थाध्वोरिच्च॥ अनयोरिदादेशः स्यात्सिच्च कित्स्यात् ।। उपास्थित । उपास्थिषाताम् । उपास्थिषत । . उपान्मन्त्रकरणे अकर्मकाच्चेति तङ् । घोः । अदित अधित । धुस्थोरितीह वक्तुं युक्तम् । यद्यपि जयादित्येन वागम इत्यारभ्यः पञ्चसूत्र्यामात्मनेपदेष्वित्यनुवर्तितं तथापि निष्फलत्वादुपेक्ष्यम् । तथाहि । गमेः परस्मैपदे सिज्नास्ति । अङा बाधात् । लिङ् नु न झलादिः । न चात्मनेपदमेवानुवर्त्य झल्ग्रहणं त्याज्यामिति वाच्यम् । उत्तरसूत्रस्याघानिषातामिति चिण्वदिटि अतिव्याप्त्यापत्तेः । हन्तेस्तु परस्मैपदे वधादेशो नित्यो यमेस्तु यमरमेतीद्सकोः सतोझलादिः सिच् परस्मैपदे नास्ति । उपयमे तु नित्यमात्मनेपदम् । स्थावोः परस्मैपदे सिचो लुक् । एवं स्थिते हनः सिच्सूत्रे यदुक्तं वृत्तिकृता आत्मनेपदग्रहणमुत्तरार्थमनुवर्ततइति । तदप्यापातरमणीयमेव । तस्माघथाव्याख्यानमेव साधु । स्यादेतत् । भाव्यमानस्य सवर्णा