________________
ફે
'शब्द्रकौस्तुमः ।
[ १ अ०
पृष्ट्वा । पिपृच्छिषति । कित्वाग्रहादीनां सम्प्रसारणं किर "पञ्चभ्य इति प्रच्छेः सन इट् ॥
इको झल् ॥ इकः परो झलादिः सन् कित्स्यात् । चिची-पति । तुष्षति । चिकीर्षति । ननु चिस्तुकृञभ्यः सनि कृते गुणं बाधित्वाज्झनेति दीर्घोस्तु किं किन्त्वेन । न च पिपविषतीत्यादावपि तथा स्यादिति वाच्यम् । अनुनासिकस्यकीति सूलाज्झनुवृत्त्या झलादौ सनि दीर्घविधानात् । न चेह गुणमिव ज्ञीप्सतीत्यत्र णिलोपमप्यविशेषादीर्घो बाधेत । किन्त्वे : तु सति चिचीषतीत्यादौ कृतार्थो दीर्घो ज्ञीप्सतीत्यत्र पर - वाणिलोपेन बाध्यतइति वाच्यम् । येन नामाप्तिन्यायेन दीर्घस्य गुणापवादत्वात् । न च पुरस्तादपवादन्यायेन णिलोप एव बाध्य इति भ्रमितव्यम् । उभयापवादतासंभावनायामेव तदवतारात् । इह तु णिलोपेन सह येन नामाप्तिविरहात् । न च बाध्यसामान्यचिन्तायां णिलोपबाधो दुर्वार इति वाच्यम् । स्थाशपां ज्ञीप्स्यमान इति निर्देशालक्ष्यानुरोधाच्चे
:
वाध्यविशेषचिन्ताया एवं युक्तत्वात् । न चं कुटादौ गु पुरीषोत्सर्गे घुगतिस्थैर्ययोरिति पाठाज्जुगूषति दुधुपतीत्यत्र कृतार्थो दीर्घः परेण गुणेन बाध्येतेति वाच्यम् । उहनेति वक्त-व्ये अज्झनेति प्रत्याहारग्रहणस्य निरवकाशत्वात् । न च गमेरिङादेशस्येति वार्तिकं प्रत्याख्यातुं तन्त्रादिना सम्भवव्यभिचाचराभ्यां गमेरचा विशेषयिष्यमाणत्वादज्ग्रहणसार्थक्यं श कथम् । एवं हि उतो दीर्घ इत्युक्का इहनोरिति सूत्रयेत् । इणिकारादेशस्यापि ग्रहणमिति पक्षेपीहनोरिति ब्रूयात् । हना साहचर्याच्चेधातुरेव ग्रहीष्यते न त्विवर्णान्तः । यथान्यास - पाठेपि हनिसाहचर्याल्लुग्विकरणस्यादेशगमेर्ग्रहणसम्भवाच ।