________________
२८२
शब्दकौस्तुभः । [१० हुधा त्यक्तत्वात् । एषैव सूत्रकृतोपि गतिः बभूवेत्यत्र वृद्धरनिग्लक्षणतया कतिचोत निषेधासम्भवेन बुको नित्यताया एवं शरणीकरणीयत्वात् । न च किवसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषधः । अहं बभूवेत्यत्र णित्वाभावपक्षे तथा थलि चरितार्थत्वात् । अत एव यङ्लाक णल्थलोबभूव बोभूविथति नित्यत्वादुकि सिद्धम् । न हि तत्र कित्त्वं प्राप्नोति स्तिपा निर्देशात् । तस्मादेतत्सूत्रं न कर्तव्यामिति भाष्ये स्थितम् । अत्र काशिका, श्रन्थिग्रन्थिदम्भिस्वजीनां वक्तव्यमिति । यचप्येतदिह सूत्रे भाष्ये नास्ति तथापि मणींवादेनति वनापामाणिकम् । तथा चात एकहल्पध्यइत्येत्वाभ्यासलोपौ प्रति नलोपस्याभीयत्वेनासिद्धौ सत्यां दम्भेश्चेतिवातिकमारब्धम् । आभात्सूत्रस्य प्रत्याख्यानाच्छसोरल्लोप इति तपरकरणेनानि त्यत्वाद्वा नेदं वार्तिकमावश्यकमिति तु षष्ठे वक्ष्यते । तथा सदेः परस्य लिटीति सूत्रे स्वजेरुपसंख्यानमिति बार्तिकस्य भाष्यकृता परिषस्वजइत्युदाहरणं दत्तम् । प्रयुज्यते च । तमिन्दुः परिषस्वजइति । एतच्च कित्त्वं पिदर्थमपिदर्थ चेति सुधाकरः । अपिदर्थमेवोत न्यासकारात्रेयादयः । हरदत्तस्तु सन्दिदेह। वस्तुतस्तु न्यासायुक्तमेव ज्यायः इह वृत्तौ पाष्ठभाष्ये चापित एवोदात्तत्वात् । श्रन्थ ग्रन्थ सन्दर्भ श्रेयतुः श्रेयुः । ग्रंथतुः ग्रेथुः।देभतुः देभुः । सखजे । सखजाते । के चितु श्रन्थिग्रन्थिदम्भिस्वजीनां वेति पठन्तः कित्वं विकल्पयन्तीति हरदत्तमाधवी । तन्मते ददम्भतुः शश्रन्थतुरित्याद्यपि । सुधाकरमते तु गल्यपि श्रेथग्रेथदेभति । स्यादेतत् । सर्वमतेषु श्रे. थतुर्ग्रन्थतुरित्यादि दुर्लभम्। सखजइतिवत्संयुक्तहल्मध्यस्थत्वादिति चेत् । सत्यम् । अत एव एत्वाभ्यासलोपावप्यत्र वक्तव्या