________________
२८०
शब्दकौस्तुभः तमैकवचनमिट् । तथाहि सति विजिषीयेत्यत्रैव स्यात् । ओविजीभयचलनयोरिति विजिरिह गृह्यते न तु पृथग्भावार्थ इरित् तस्यानिटकत्वादिति हरदत्तः । न च क्रादिनियमाल्लिटीट् संभवत्येवोत वाच्यम् । तत्र कित्वेन गतार्थत्वादिति तस्य भा. वः । वस्तुतस्तु मेद युक्तम् । विवेजिथेति थलीट्सम्भवात् । तअच किन्त्वेन गतार्थत्वादिति तस्य भावः । वस्तुतस्तु नेदं युक्तम् । पित्वेन कित्त्वाभावात् । तस्मात्कुटादिसाहचर्यात्तुदादेरेव ग्रहणं न तु जुहोत्यादेरिति बोध्यम् । नन्वेवं रुधादेरपि ङित्त्वादुद्विजितत्याधुदा हरता माधवेन सह विरोध इति चे,त्तार्ह व्याख्यानादेव जुहोत्यादेरग्रहणमित्यस्तु । हरदत्तोक्तिस्तु दुष्टैवेति दिक्॥
विभाषोर्णोः ॥अस्मादिडादिप्रत्ययो डिदास्यात् ।ऊर्णविता ऊर्णविता । इडिति किम् । ऊर्णवनीयम् ॥
सार्वधातुकमपित्॥अपित्सार्वधातुकंडिद्वत्स्यात् । विनुतः।इह परत्र परशब्दप्रयोगात्कल्प्यमानो वतिः सप्तम्यन्तान कल्प्यो कितीव डिन्द्वदिति । तथासति प्रतियोगनि सप्तमीप्रसङ्गात् सार्वधातुके ऽपितीति । पूर्वबाप्येवमेव अणितीति । इटीति च । सप्तमी स्यात् । श्रूयते तु सर्वत्र प्रथमा । तस्मात्तृतीयान्तादेव वतिा:सा तुल्यं द्विदिति । अत एव पचेते इत्यादौ डिन्तो यत्कार्यमातोडिन्त इतीय सोपि भवति । नन्वेवं यादम्पतीसमनसा सु. नुत इत्यत्र तास्यनुदात्तोन्डिादिति लसार्वधातुकानुदात्तत्व स्यादिति चेन । उपदेशग्रहणस्योभयसम्बन्धेन डिदुपदेशाददुपदेशाच्चेति षाष्ठभाष्ये व्याख्यातत्वात् । अन्दिङोरिति पर्युदासेनोपदेशे इन्कारवतो ग्रहणाद्वा । सप्तम्यन्ताद्वतिरित्येव परः षावृत्तिग्रन्यस्त्वापातत इत्येष निष्कर्षः । अत्र पिच्च डिन डिच्च