SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३७८ शब्दकौस्तुभः । [ १ भ० दी उत्तरपूर्वाभिमुखी तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तरापर स्यामुदग्देशः । उक्तञ्च । प्रागुदञ्च विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्धयर्थं सा नः पातु शरावतीति || अमरसिंहोप्याह । लोकोयं भारतं वर्षे शरावत्यास्तु यो ऽवधेः । देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तर इति ॥ अमरव्याख्यातारस्तु ऐशानीतो नैर्ऋत्यां पश्चिमान्धिगामिनी शरावतीति वदन्ति । उभयथापि मा गुदक्स्वरूपे न विवादः । वाहीकदेशस्तु प्रागुदम्बहिर्भूतः । बहिषष्टिलोपो यश्चेति व्युत्पादनादिति विवरणम् । तचिन्त्यम् । अव्ययात्त्यविति सूत्रे काश्यादिभ्यष्ठञ्ञिठाविति वार्तिकं व्याचक्षणेन भगवता शाकलनाम्नो ग्रामस्योदीच्यवाहीकोभयरूपताभ्युपगमाम् । तत्र हरदत्तादिभिस्तथैवानुवादाचं । तस्माद्वाहीको देशविशेष इत्येव तत्त्वम् । तथा च कर्णपर्वणि । पश्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः । वाहीका नाम ते देशा न तत्र दिवस वसेदिति ॥ एतेन धर्मबहिभूतत्वाद्वाहीका इत्युक्तं भवति । शतदूर्विपाशा इरावती वि तस्ता चन्द्रभागेति पञ्च नद्यः, सिन्धुनदस्तु षष्ठः, तन्मध्यदेशो वाहीक इति तद्व्याख्यातारः । व्युत्पन्त्यन्तरं तु तत्रैव दर्शितम् । वहिकश्च वहीकश्च विपाशायां पिशाचकौ । तयोंरपत्यं वाहीका नैषा सृष्टिः प्रजापतेरिति ॥ एतच्च विवेचनं बाहीकग्रामेभ्यश्चेत्यादावुपयोक्ष्यतइति सर्वे सुस्थम् ॥ इति श्रीविद्वन्मुकुटरत्नस्य लक्ष्मीघरसूरेः सूनुना भट्टोजि भट्टेन कृते शब्द कौस्तुभे प्रथमाध्यायस्य प्रथमे पादे नवममान्हिकम् || पादश्चायं प्रथमः समाप्तः ॥
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy