________________
१ पा. ९ आ. शब्दकौस्तुमः ३७७ वादेशौ ॥ - एड्माचां देशे ॥ यस्यचामादिरितिमण्डूकप्लुत्या ऽनुवर्तते । एङ् यस्याचामादिस्तद्वद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । एडिति किम् । आहिच्छत्रः । कान्यकुब्जः । विधेयसंज्ञासम्बन्धबलेन पृथग्विभक्त्युच्चारणाच मागग्रहणमाचार्यनिर्देशार्थम् । व्यवस्थितविभाषा चेयम् । तेन क्रोडदेवदत्तशब्दयोरमागदेशवाचिनोर्न वृद्धसंज्ञा तेन क्रौडो देवदत्त इत्यणेव भवति । प्राग्. देशवाचिनस्तु देवदत्तशब्दस्य भवत्येव वृद्धसंज्ञा । ततः काश्या. दित्वादृद्धलक्षणौ ठनिठौ भवतः । शैषिकेष्विति वक्तव्यम् । सैपुरिकी । सैपुरिका । स्कौनगरिकी । स्कौनगरिका । सेपुरं स्कोनगरं च वाहीकग्रामौ । तत्र वृद्धत्वाद्वाहीकग्रामेभ्यश्चेति ठविठौ भवतः शैषिकोष्विति वचनादपत्ये वृद्धलक्ष. णः फिञ् न । विकारे च नित्यं वृद्धति मयण न । सदेवं कुणिमतं भाष्यमतं चानुसृत्य प्राग्ग्रहणमाचार्यनिर्देशार्थमिति व्याख्यातम् । जयादित्यस्तु प्राचि देशे ये सन्ति ते पाचः पुरुषास्तेषां यो देश स्तदभिधानइति व्याचख्यौ । प्राचामित्यस्य च श्रूयमाणदेशविशेषणत्वे सम्भवति अध्याहर्तव्येन मतेनेत्यनेनान्वयो न कल्प्य इति तस्याशयः । अस्मिन् पक्षे वाहीकग्रामे दैवदत्त इत्यत्र क्रौड इत्यत्र वा ऽवृद्धत्वादेव उचि. ठौ न भवत इति स्पष्टम् । किं तु सैपुरिकीत्यादिभाष्योदात्दृतं वचनेनैव साधनीयं स्यादिति दिक् । देशइति किम् । गोमती नाम प्राग्देशनदी तत्र भवा मत्स्याः गौमताः । दे. शग्रहणेन नदी न गृह्यते नदीदेशो ऽग्रामा इति पृथगुपादानाल्लिङ्गात् । प्रागादिदेशविभागस्त्वित्थम् । शरावती नाम न
४८