________________
३७६
शब्दकौस्तुभः ।
[ १ अ०
गोत्रग्रहणमनुवर्त्तते तच्च पूर्वसूत्र एव स्वर्यते । तेनापत्याधिकारा दन्यत्वेन प्राप्तं लौकिकं गोत्रं विहाय गोत्राधिकारो गृह्यते स्वरितेनाधिकार इति वचनात् । कण्वादिश्च गर्गाद्यन्तर्गणः । ततो गर्गादिभ्यो यमिति विधीयमानो यत्र पारिभाषिक एव गोत्रे भवति तत्रापत्याधिकारसत्त्वात् । तेन इञश्चेत्यत्रापि पारिभा षिके गोत्रे य इब् तदन्ताच्छेषेऽणित्यर्थः फलितः । यद्वा । लक्षणप्रतिपदोक्त परिभाषया कण्वादिसूत्रे यञेव गृह्यते स च पारिभाषिके विहितत्वात्तस्यैव प्रत्यायकः । एवं चार्थाधिकारादिवेत्यत्रापि तथा । पाणिनिरिति तु यूनि इञ न तु गोत्रे । तेनाणो ऽप्राप्तेर्निबधश्छप्रत्यय इति स्थितम् । रूढस्यापत्यं रौढिः । अतइ । अनन्तरे गोत्रे वा । म चैवमिञश्चेत्यपूण प्रसङ्गः । नद्व्यचः प्राच्यभरतेष्विति निषेधात् । स्यादेतत् । यदि गोत्रोत्तरपदस्य वृद्धसंज्ञा विधीयते । तर्हि पिङ्गलकाण्व्यस्य छात्राः पैङ्गलकाण्वा इत्यत्र वृद्धाच्छः स्यात् । इष्यते तु कण्वादिभ्योगोत्रइत्यण् । सत्यम् । अत एवापरितोषादुक्तं वार्त्तिककृता गोत्रान्ताद्वासमस्तवदिति । शैषिकाधिकारे प्राग्दीव्यतोणित्यत्र वा इत्थमतिदेशः कर्त्तव्य इत्यर्थः । अपत्याधिकारादन्यत्वाच्च लौकिक गोत्रग्रहणादोदनपाणिनीया इत्यादि सिद्धयतीति भावः । किमविशेषेण, नेत्याह । जिव्हाकात्यहरितका - त्यवम् । कतशब्दो गर्गादिः । जिव्हा चपलो, हरितवर्णश्च कात्यः । तस्य छात्रा इत्यर्थे ऽणेव भवति जैव्हाकाता: हा'रितकाताः ॥
"त्यदादीनि च ॥ एतानि वृद्धसंज्ञानि स्युः । त्यदीयम् । अदसीयम् । इदमीयम् । किमीयम् | त्वादायनिः । मादाय - निः । उदीचांवृद्धादिति फिब् । प्रत्ययोत्तरपदयोश्चेति त्वमा