________________
१ पा. ९ आ. शब्दकौस्तुमः ।
३७३ थमा । इहत्यं स्वाप इति भाष्यं चास्मिन् व्याख्याने प्रमाणमित्यवधेयम् । स्वसारौ । परमस्वसारौ । नप्तारौ । परमनप्तारौ। पद्युष्मदस्मदस्थ्याधनडुहो नुम् । पद्भावः प्रयोजनम् । द्विपदः पश्य । केवलस्योदाहरणं तु पादयतेरप्रत्ययः,पात् । पदः। पदेत्यादि । इह को लुप्तत्वाण्णिलोपो न स्थानिवत् । उत्तरपदाधिकारे तु पादशब्दो विशेष्य एव । तेन पादस्यपदाज्यातिगोपहतेष्विति पदभावः । पादेनोपहतं पदोपहतमित्यत्रैव भवति। इह तु न दिग्धपादेनोपहतं दिग्धपादोपहतमिति । उत्तरसूत्रेप्येवम् । तेन पद्यत्यतदर्थे, हिमकाषिहतिषुचति पद्भाव इहैव भवति । पादौ कषतीति पत्कापी । इह तु न, परमपादकापी । यस्तु परमपत्काषीति प्रयोगः । स परमश्चासौ पत्काषी चेति विग्रहेण समाधेय इति भाष्यकैयटयोः स्थितम् । यूयं वयम् , अतियूयम् अतिवयम् । अस्थना परमास्थ्ना । अनड्वान् परमानड्वा. न् । ग्रुपथिमथिपुंगोसखिचतुरनडुन्त्रिग्रहणम् । द्यौः सुद्यौः । पंथाः सुपन्थाः । नपूजनादिति समासान्ताभावः । मन्थाः परममन्थाः । पुमान् परमपुमान् । गौः सुगौः । सखा सुसखा। सखायौ सुसखायौ । चत्वारः परमचत्वारः। अनड्वाहः परमानवाहः । त्रयाणां परमत्रयाणाम् । भाष्ये तु परमपन्थाः परमगौरित्युदाहृतम् । तत्र समासान्तापत्तिः । नपूजनादिति निषेधस्तु नास्ति स्वतिभ्यामवति वक्ष्यमाणत्वात् । अत एव काचित्कोयमपपाठ इति कैयटः । समासान्तविधेरेनित्यतया वा समाधेयम् । यद्वा परमुदाहरणान्तरमित्यर्थः । अपन्था, अगौरित्यत्र नञ्तत्पुरुषात्पथोविभाषेति साधुत्वम् । यत्तु परमसखायाविति पठितंभाष्ये । तत्र बहुव्रीहिर्बोध्यः। गौणत्वे ऽपि ह्यनणित्त्वे इष्येते एवास्थ्याधनङवत् । एतच्च मिदचोन्त्यादित्यत्र द्वितीया