________________
१ पा. १. आ. शब्दकौस्तुभः । प्लुतादिसंग्रहः सेत्स्यतीतिचेम । संवतकलप्रभृतीनामपि संग्रहापत्तेः । तदुक्तम् । आकृत्युपदेशात्सिद्धमितिचेत्संतादीनां प्रतिषेध इति । तत्र हस्वस्य अवर्णस्य संवृतगुणकत्वपि तदितरेषामचा संवृतत्वं दोषः । आदिशब्दात्कलः । स च स्वोचितस्थानभ्रष्टः । तथा श्वासभूयिष्ठतया हस्वोपि दीर्घवल्लक्ष्यमाणो ध्मातः। एवं दीर्घोपि -हस्ववत्कालसंकोचेनोच्यमानोर्धकः । एवं करणादिभूशादपि बहवो दोषाः शिक्षाप्रातिशाख्यादिषु प्रसिद्धाः । तत्तद्दोषविशिष्टानामपि अत्वादिजात्याक्रांतत्वाज्जातिपरनिर्देशपक्षे तेष्वनिव्याप्तिरितिस्थि. तम् । न च गर्गादिविदादिपाठस्य तंत्रेणोभयार्थतया वर्णशुद्धिलाभः । अपठितेषु प्रातिपदिकेषु तथाप्यगतेः । स्यादेतत् । सर्वा अव्यक्तयो हव्यक्तयश्च शास्त्रान्ते शुद्धाः पठिष्यन्ते । अ अ इतिवत् । नचैवं गौरवम् । तद्वलेन सर्वेषामनुबंधानां प्रत्याख्यानात् । इत्संज्ञालोपयोरपि त्यागात् । तथाहि । शीधातोर्डकारं परित्यक्ष्यामः । ईकारं च कलं पठिष्यामः । ङित. आत्मनेपदमित्यस्य स्थाने कलादात्मनेपदमिति पठिष्यामः । कलश्व प्रक्रिगादशायामेव । यथा डकारः। प्रयोगे तु श्रुद्ध एव । प्रत्यापत्तेः शास्त्रान्ते करणमपि शास्त्रीयसकलकार्य प्रत्यसिद्ध. तालाभाय । एवं च प्रक्रियायां दोषस्य कलादराश्रयणेपि परिनिष्ठितरूपे न कश्चिद्दोषः। यथा यथान्यासपक्षेपि अकारस्य विवृतता प्रक्रियामात्राविषया न तु प्रयोगसमवायिनी तदिह पक्षे कलादयोपीति न कश्चिद्विशेषः । धार्मिकल्पनात इति न्यायचेह.बोध्यः। कारादयो हि धर्मिण एव त्वया पाठ्याः । मया तु उभयपठनीयस्य ईकारस्य कलत्वमात्र कल्प्यमिति । नन्वस्मिन्यले स्वरितषितइत्यत्र कथं कार्यमिति चेत् । ध्मातात्कर्षभिप्राय इति ।