________________
३६८
शब्दकौस्तुभः । [१ अ. त्रे वक्ष्यते । ननु यदि तस्य चेत्त्युच्यते स्वरूपाहणं चानुवर यते तर्हि व्यपदेशिबद्भानो ऽमातिपदिकेनेत्यस्य निर्विषयत्वं स्यादिति चेन्न । सूत्रान्ताक् दशान्ताड इत्यादौ सावकाशत्वात् । न च तत्रान्तग्रहणसामर्थ्यादेव व्यपदेशिद्भावो न भविष्यतीति वाच्यम् । समासप्रत्ययविधौ प्रतिषेध इत्यतद्वाधेनान्तग्रहणस्य चरितार्थत्वाज्ज्ञापकसिद्धेयं परिभाषा । पू. र्वात्सपूर्वादिनिरिति वक्तव्ये पूर्वादिनिः सपूर्वाञ्चोत योगविभागश्वेह ज्ञापकः । वस्तुतस्तु भयान्यादाविव सूत्रान्ताठक दशान्ताड इत्यादावपि विशेषणविशेष्यभावव्यत्यासमात्रेण सिद्धे अन्तग्रहणसामर्थ्यमपि सूपपादमिति परिभाषाश्रयणं ध्यर्थम् । न चैवं गोकुलमित्यत्र इस्वः स्यादिति वाच्यम् । उपसर्जनं यो गोशब्दस्तदन्तस्य प्रातिपदिकस्य ह्रस्वविधानात् । संविधानाच्च प्रातिपदिकं प्रत्येव विशेषणताश्रयणात् । गो. शब्दे च तदभावात् । अत एव राजकुमारीपुत्र इत्यत्र न स्वः । उपसर्जनं यत्स्त्रीप्रत्ययान्तं तदन्तस्य प्रातिपदिकस्येत्यत्रापि सन्निधानाश्रयणात् । एषैव तवापि गतिः । न खुक्तपरिभाषेह सम्भवति व्यपदेशिवद्भावो ऽप्रातिपदिकेन ग्रहणवतेति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमिति दिवउसूत्रे कैयटहरदत्ताभ्यामुक्तत्वात् । एवं च पूर्वादिनिरिति योगविभागो व्यर्थः । किम्बहुना पूर्वादिनिरित्यत्र तदन्तनहणसम्भवाल्सपूर्वाञ्चति सूत्रं व्यर्थ व्यपदेशिवद्भावेन सिद्ध तस्येति प्रकृतवार्तिकमपि न कर्चव्यम् । स्वरूपामिति तु प्रागेव प्रत्याख्यातमिति दिक् । रथसीताहलेभ्यो यद्विधौ । तद्वहतीति यत् । रथ्यः परमरथ्यः । सीयं परमसीत्यं क्षेत्रम् । सीतया सम्मिसंसंमतमित्यर्थः । नौवयोधर्मेति यत् । हलस्य कर्षों हल्यः