________________
१६१
शब्दकौस्तुमः । [१ अ. भावास्फुरणातमनुसूय पश्चाद्विशेष्यसम्बन्धे विशिष्टा संज्ञा भ.. पति । इह हि विशिष्टस्य वैशिष्टयम् । न तु विशेष्ये वि. शेषणमिति । व्याख्यानात् । अत एव न विशिष्टे वैशिष्ट, नाप्येकत्र द्वयमिति दिक् । तथा च वार्तिकम् । येन वि. धिस्तदन्तस्यति चेत्, ग्रहणोपाधीनां तदन्तोपाधिताप्रसङ्गः । सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वादिति । ग्रहणोपाधीनां गृह्यमाणविशेषणत्वेन सम्मतानामोष्ठयपूर्वत्वादीनामित्यर्थः । यथेष्टत्वादित्यनेनेदं दर्शयति । चतुर्विधेषु विशिष्टवौशिष्टयबोधेषु मध्ये विशिस्य वैशिष्टयमवह सम्मतं न वितरत्रिक व्याख्यानाल्लक्ष्यानुरोधाच्च । इह सिद्धान्ताभिमतं विशेषणविशेष्यभावं स्फुटीकर्तुं बहूनि वार्तिकानि प्रवृत्तानि । तद्यथा । समासप्रत्ययविधौ प्रतिषेधः। द्वितीयाश्रितेत्यादौ श्रिसादयो विशेष्यास्तद्विशेषणं च सुप् । एवं नडादिभ्यः फगित्यादौ नडादि विशेष्यं प्रातिपदिकं विशेषणमिति फलितोर्थः । ए. तेन ग्रहणवता प्रातिपदिकेन तदन्तविधिनास्तीत्यीप व्याख्या. तम् । तस्याप्युदात्दृतप्रतिषेधसमानविषयकत्वस्य दिवउत्सूत्रे कैपटादिभिरुक्तत्वात् । अत एव गोस्त्रियोरिति सूत्रे गोन्तं यत्मातिपदिकमिति व्याख्यातम् । एतेन शेषोध्यसखात्यादौ ग्रहणवतेति प्रतिषेधं सञ्चारयन्तो हरदत्तादयःप्रत्युक्ताः प्रकृतमनुसरामः, श्रितादयो विशेष्या इत्युक्तम् । तेन द्वितीयाश्रितोते समासः कृ. षणश्रित इत्यत्रैव भवति न कृष्णं परमश्रित इत्यादावपि । त. था नडादिभ्यः फक्, नाडायना, नेह सूत्रनडस्यापत्यं सौत्रनाडिः । अनुशतिकादित्वादुभयपदवृद्धिः । ननु कृष्णंपरमश्रित इत्यत्र समासमाप्तिरेव नास्ति । अत्र हि समासात्सुन् विहितः तेन श्रितान्तं सुबन्तमेव भवति । अत्र कैयटहरदत्तौ । स