________________
१६०
.' शब्दकौस्तुभः। १० णे मध्यमविलम्बितयोरुपसंख्यानं कालभेदादिति । अत एव निपातनान्मध्यशब्द इस्व इति संहितासंज्ञासूत्रे कैयटः । अत्र सिदान्तवार्तिककारा एवाहुः । सिद्धन्त्ववस्थिता वर्णा वक्तु. श्चिराचिरवचनाद्वृत्तयो विशिष्यन्तइति । अस्यार्थः । व्य.
जकीभूतो ध्वनियद्यपि बहुकालानुवर्ती । तथापि कश्चिन्मात्रापर्यन्तमेवाभिव्यनक्ति । तदुत्तरकालोपहितस्तु स्वयमेवानुवर्तते न तु परमभिव्यनक्ति । यद्वा । इस्वस्य व्यजको ध्वनित्तित्रयोप मात्राकाल एव । मध्यमविलम्बितयोः प्रथमगृहीतध्वन्यनुनिष्पादिना ततोन्यूनकालेन ध्वन्यन्तरेणाभिव्यक्तयन्तरं जन्यते अभिव्यङ्गयस्तु न भिद्यते । एवं दीर्घव्यञ्जकोपि सर्वत्राद्यो ध्वनिर्द्विमात्र एव । अनुनिष्यादी तु ततो न्यून इत्याधूत्यम् । व्यङ्गन्यास्तु स्वत एव परस्परविलक्षणाः । एतच्च सर्व कैयटेन ध्वनितम् । तस्मादुच्चारणं तेषां मात्राकालं प्रतीयते।द्विमानं वा त्रिमात्रं वा न वर्णो मात्रिका स्वयमिति । शब्दान्तराधिकरणस्थराणककारोक्तिस्तु कय नेयेति सूरिभिश्चिन्त्यम् । वर्णास्तु नित्या एव । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरादपि ग्राह्यः कश्चिद् ध्वनिरवश्याभ्युपेयः । तस्यैव कालभेदावृत्तित्रैविध्यम् । वर्णास्तु वृत्तिभेदेप्येकरूपा एव । कैश्चियक्तय एवास्य ध्वनित्वेन प्रकल्पिता इति पक्षे तु कालरूपोपाधिविशेषावच्छिन्नस्यैव व्यक्तित्वमिति दिक् । उक्तं च भाष्ये । ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषां चिदुभयं तत्स्वभावत इति । अस्यार्थः । शब्दो द्विधा । व्यञ्जको व्यायश्च । शब्दानां व्यङ्गयानां व्यञ्जकत्लेन सम्बन्धी यो ध्यानः स एम पहानपश्च लक्ष्यते । तदुभयं व्याय