________________
१ पा. ९ आ. शब्दकौस्तुभः ।
३५९ 'षः । अस्मिंश्च पक्षे तत्कालत्वग्रहणं शक्यमकतम् । अण्ग्रहणानुत्तिश्चानावश्यकी । तपरः स्वरूपस्यैवेति नियमेनापीष्टसिद्धेः । दिवोदित्यत्र तपरकरणं स्वरार्थ न तु कालावधारणार्थ भाव्यमानतया सवर्णग्रहणाप्रसक्तेः । तथा च स्वरितः प्रयुज्यते । द्यौः पितः पृथिवि मातर ध्रुगिति । पृथिवी उत द्यौरित्युदात्तप्रयोगस्तु द्योशब्दस्य बोध्यः । औदच्चरित्यत्र तु मुखसुखाथै तपरकरणम् । व्याख्यानात् । तेन समिधाने अग्नावित्यादौ तित्स्वरो नेति वृत्तिकारहरदत्ताद यः । यत्तु नविभक्तीतुस्मा इत्यत्र जयादित्यादिभिरुक्तम् । इटोदि. त्यत्रायं निषेधो न भवति । इदमस्थमुरित्युकारानुबन्धकरणादनित्यत्वादस्यति तदभ्युपगमवादमात्रम् । ति. स्वप्रसङ्गात् । न चेष्टापत्तिः । भक्षीयतवराधसइत्यादावन्तोदात्तश्रवणात् । तस्मादियोदित्यत्रापि मुखसुखार्थस्तकारः । एतईद्वहुवचने, उदित्यादिष्वप्येवमेवेति दिक् । वस्तुतस्तु दि. वऔदित्यत्राप्येवमेव । हलः स्त्रंसनधर्मिणोनुदात्ते कृते उदात्तस्वरितयोर्यण इत्येव स्वरितसिद्धेः स्यादेतत् । द्रुता मध्यमा विलम्बिता चेति तिस्रो वृत्तयः । तदुक्तम् । अभ्यासार्थे द्रुत्ता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणां तूपदेशार्थ वृत्तिरिष्टा विलम्बितेति । ताश्च क्रमेण त्रिभागाधिकाः । तथाहि । द्रुतवच्या यस्याम् ऋचि पठ्यमानायां नव पानीयपलानि स्रवन्ति तस्यामेव ऋचि मध्यमवृत्त्या पठ्यमानायां द्वादश । विलम्बितायान्तु षोडश । एवं स्थिते यदि सूत्रकृद्विलम्बितायां तपरकरणमकार्षान्मध्यमायां द्रुतायां वा तर्हि वृत्त्यन्तरेण पाठकाले ऽतोभिसऐस् न स्यात् । कालावधारणेन दीर्घप्लुतयोरिव वृ. त्यन्तरस्यापि वारणादिति। तथा च वार्तिकम् । द्रुतायां तपरकर