SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ . शब्दकौस्तुमः । । १. अ. स्येत्यनुवृत्त्यैव सिद्ध किं तेन । न च सावाल्लुवर्णग्रहणार्थ, तत् । एवं हि तत्रैव लग्रहणं कुर्यात् । ऋति ऋ वोत . किहितं रेफद्वयमध्यं वोच्चारयेत् । आ इत्येव सिद्धे ऽतोदी?यत्रीति सूत्रे दीर्घग्रहणमपीह लिङ्गमिति दिक् । अत एवैतत्सूत्रं भाष्यादौ द्वेषा व्याख्यातं विध्यर्थं नियमार्थ चेति । तथाहि । अणिति नानुवर्तते । तेनाकारादावनाण तत्कालानां सवर्णानां गुणभेदेप्यनेन ग्रहणम् । अतोभिसऐसित्यादौ तूभयप्रस. के परत्वादस्यैव प्रवृत्तिः। ननु संज्ञानां बाध्यबाधकमावो नेत्यु क्तमिति चेत् । सत्यम् । अविरोधे फलभेदे च भवत्येव समावेशः । इह तु विरोध एवास्ति । अष्टादश ग्राह्याः षट् ग्राह्या इति हि विरुद्धम् । संख्याकृतव्यवहारस्य परस्परपरिहारेणैव दृष्टत्वात् । अत एव छादेर्घइति सूत्रे ऽद्विप्रभृत्युपसर्गस्योत वक्तव्यमिति वार्तिकं सगच्छतइत्याहुः । वस्तुतस्तु नेह संज्ञासूत्रद्वये संख्योपात्ता येन विरोधः स्यात् । किन्त्वतोभिस इत्यादौ तपरकरणसामर्थ्याडाध्यबाधकभावोनुमीयतइति तत्वम् । वस्तुतस्तु तकारविशिष्टेयं संज्ञा न त्वण्मात्रम् । तत्कालस्योति तच्छ. ब्दस्तु विशेष्यमात्र परामृशति । न तु विशिष्टम् । तदृच्चारणकालसदृशे लक्षणा तु प्राची मतेप्यस्त्येव । सर्वनामपदेप्येत स्यैव वारवन्तीयं, तत्त्वमसीत्यादी लक्षणायाः पूर्वोत्तरतन्त्रयोः स्थितत्वात् । तथा च टिघुभाधन्तर्गतावदिह पदैकदेशत्वेनानर्थक्याद्राहकताप्रसङ्ग एव नास्ति । विभक्त्युत्पत्तिरप्येवं सति सङ्गच्छते । वृद्धिसूत्रे अत्राकारः प्रयोगस्थौकारैकारैरर्थवानिति हरदत्तग्रन्थस्तु प्राचां रीत्या नेतव्य इति निष्कर्षः । सो यं विध्यर्थतापक्षः । यदा त्वणित्यनुवर्तते तदा नियमार्थमिदं तपरोण तत्कालस्यैवेति, गुणानामभेदकत्वादनण्सु न कश्चिदो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy