________________
२५६
शब्दकौस्तुमः । [१ . स्ववाचवाच्ये विरूढा लक्षणा दीर्घाज्जसिचेति ज्ञापकात् । म थमयोः पूर्वसवर्ण इत्यत्र हि अक इत्यनुवर्तते । न चाक्शब्दपाच्यो दीर्घोस्ति योस्य निषषस्य विषयः स्यात् । नन्वाकारोस्तीति चेन्न । नादिचीत्यनेनैव तत्र निषेधसिद्धः । षादीनामित्यादिनिर्देशा अपीह लिङ्गम् । नन्वेवमिकोयणचीति सूत्रे ईदातोहणं न स्यात् । युगपत्तिद्वयविरोधात् । तथा च मुध्युपास्यो दध्यानयेत्यादि न सिद्धयोदिति चेन । सति तात्पर्ये युगपद्वातिद्वयस्य स्वीकारे बाधकाभावात् । इह चानया इत्यादिनिर्देशानां तात्पर्यग्राहकत्वात् । यदि तु प्रा. चां मते श्रद्धावशायुगपद्धत्तिद्वयं नाभ्युपैषि, तहाँह ईदातोरपि इगच्छब्दयोर्लक्षणैवास्तु । स्ववाच्यहस्ववाच्यत्वाविशेषात् । स्ववाच्यतापि परमस्तीत्यन्यदेतत् । नन्वेवमपि शरीरमित्यादौ शकारस्य स्थानसाम्यायकारादेशः प्रामोति । इकारवाज्यो हि दीर्घः तत्सवर्णश्च शकार इति तस्यापीग्ग्रहणेस ग्रहण्यत् । तथा शीतलमित्यादावपि यष्प्रसङ्गः, दीर्घः परं न भवति । अक्शब्दवाच्यवाच्यताया दीर्चे विश्रान्त्यातत्सम्बन्धग्रहे माना भावादिति । अत्रोच्यते । भवेदयं शकारस्य यकारादेशरूपो दोषः । यदि स्ववाच्यसवर्णे लक्षणां वदाम । वयन्तु स्वघाच्यवाच्ये सत्येव ब्रूमः । न च ईकारः शकारस्य वाचकः । दीCणामनणत्वेन सवर्णाग्राहकताया असकृदावेदितत्त्वात् । भाज्यमते त्वज्झलोः सावर्ण्यमेव नास्तीत्युक्तम् । तदयमिह निर्गलितोः।अकाराष्टादशानां संज्ञा । एवमिदुतौ । ऋल इत्येतो तुम योपसन्दौ त्रिंशतः संज्ञे। ऋलवर्णयोः सावर्ण्यस्योपसंख्यातत्वात्, अलसूत्रे ऋत्यक इति प्रकृतिभावदर्शमेनैव शापितत्वाद्वा । न च तुल्यव्यक्तिकसंज्ञाद्वयप्रणयनवैयर्थ्य, तदर्थमिह सूत्रान्तरायणर