________________
१ पा. ९ आ. शब्दकौस्तुमः । मास्तु सूत्रान्तर्गतेष्वित्संज्ञा, किं तु फलपत्यासत्तेः पदार्थेष्वेव सास्तु । नैते उपदिष्टा इति ,न ते फलभाज इति तुल्यम् । सामर्थ्यात्परंपरासम्बन्धे फलमिति चे,त्संज्ञापि तत्रैवास्तु सा. मादिति तुल्यम् । उपदेशेन्त्यत्वं हि प्रायोगिकेष्वसम्भवात्तत्प्रत्यायकनिष्ठमानुपूर्वीसाजात्यादाश्रीयते । न चैतत्तपरेष्वस्ति । प्रत्याय्ये तकाराभावादिति दिक् । प्रकृतमनुसरामः । भाव्यमानोप्युकारादेशः सवर्णान् गृह्णाति । ऋतउदिति तपकरणाल्लिं. गात्। तेनामुना अमूभ्यामित्यत्र इस्वस्य इस्वो दीर्घस्य दीर्घः सिद्धयति । न चैवं सनाशंसेत्युप्रत्ययोपि सवर्ण गृह्णात्विति वाच्यम् । आदेशविषयकं ज्ञापकमित्युक्तत्त्वात् । यद्वा । अदसोसेरिति सूत्रएव उश्च ऊश्चेति समाहारद्वन्द्वोस्तु । अत एव सोलुका निर्देशः कृतः । अत एव च ऊदुपधाया इति सू. त्रे गोह इति विकृतनिर्देशं प्रत्याख्यातुं भाष्यकारैरुकारान्तरमश्लेष उक्तः । नन्वेवमप्यकः सवर्णइत्यत्र अकारो ऽष्टादशानां ग्राहकोस्तु अणत्वात् । अस्तु च स एव इकारादीनामपि ग्राहक आदिरन्त्येनेत्युक्तेः, ईकारादयस्तु कथं ग्राह्याः। नहि तद्वाचकः शब्दस्तस्मिन्सूत्रे उपात्तोस्ति । नन्वकशब्देन इकारादयोप्युपस्थिता इति चेत्तार्ह वाक्यार्थे ते नयन्तु नाम पदार्थसंसर्गस्य वाक्यार्थत्वात् । न तु तेपि स्वार्थोपस्थापका, अनुच्चारितत्वादित्युक्तम् । अत एव ऋचं वेत्तीत्यादौ शब्दावशेषं वेत्तीत्येवार्थो न तु तदर्थ वेत्तीति । तदुक्त वार्तिककृता । तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् । इस्वसम्पत्ययादिति चेदुच्चार्यमाणसम्प्रत्यायकत्वाच्छब्दस्यावचनमिति । शब्दस्य प्रतीयमानस्य । अवचनम् । अर्थाप्रतिपादकत्वामित्यर्थः । अत्रोच्यते । प्रत्याहारग्रहणे सर्वत्र