________________
१५.१ आ. नस्येष्यतइति भाष्यम् । मैनिकः । मृगपक्षिणोस्तु पिनिर्देश: कर्तव्यः । तेन स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणमिति व्याख्यातारः । इह वृक्षादौ राजादौ च न्यायेनैवाभिमतं. सिध्यतीति तत्रैव वक्ष्यते । इतरत्तु सर्व वाचनिकमेवेत्यवधेयम् ।। __ अणुदित्सवर्णस्य चाप्रत्ययः॥अत्राण परेण णकारेणेत्युक्तम् । अणुदिच्च सवर्णस्य संज्ञा स्यात् विधीयमानं विना । चकारात स्वरूपस्य । अस्य च्वौ । शुक्ली स्यात् । माली स्यात् । एरनेकाचो ऽसंयोगपूर्वस्य । चिच्यतुः । निन्यतुः । ऋदोरप् । यवः । स्तवः । लाः । पवः । उरणपरः । कर्ता । किरति । न चैवम् ऋदोरप् इस्वान्तेभ्यः कृत्रादिभ्योपि स्यादिति वाच्यम् । दीर्घोच्चारणवैयापत्तेः । नन्वेवमप्यष्टनआवि. भक्तावित्यत्र सवर्णग्रहो दुर्वारः । नहि तत्रापि सामर्थ्यम् । इस्वो
चारणे ह्यर्धमात्रिकस्य मात्रिक एव यथा स्यादिति दीर्घग्रहणस्योभयार्थतोपपत्तरिति चेन्न । अप्रत्ययइति निषेधात् । दी. Cणामनणत्वेन सवर्णग्राहकता नास्तीति प्रागेवोक्तत्वाच्च । ननु दीर्घाश्चेदनणस्तर्हि कारको हारक इत्यादौ रपरत्वं न लभ्येतेति चेत् । भ्रान्तोसि । नहि दीर्घाः काप्यणग्रहणेन नोपस्थाप्यन्तइति ब्रूमः । किन्तु ग्रहणकशास्त्रे तदुपजीव्येषु वर्णोपदेशादिषु च, इतरत्र तु वाक्यापरिसमाप्तिन्यायानवतारादस्त्येवाणग्रहणेन दीर्घग्रहणमिति तत्त्वम् । उदित् । कुहोश्चुः । चकार । जगाद । अप्रत्यय इति निषधस्तु उगित्सु न प्रवर्त्तते उगित्करणसामर्थ्यात् । अत एवाहुः । भाव्यमानोण सवर्णान्न गृहातीति । तुक् लुक् नुक् तुडादयस्तु नोदितः। प्रतिज्ञानुनासिक्याः पाणिनीया इत्यभ्युपगमात् । अप्रत्यय इति किम् । विधीयमानानां प्रत्ययागमादेशानां सवर्णग्राह