________________
३५२ . शब्दकौस्तुभः। [१ अ० सरत्र चतुःसूत्र्यामनुवृत्तये स्वरूपमित्यवश्य वाच्यमेवेति चेन्न । अनुवृत्तेरनावश्यकत्वात् । तथाहि । अणुदित्सूत्रे तावत्वस्यापि स्वसावण्योदेव सिद्धम् । कथमन्यथा अवत्तामित्यत्र - रोझरीति लोपः । तत्र व्यक्तिभेदात्सावण्येमिति चेत्, इहापि बोध्यबोधकव्यक्तयोर्भेदात् । तथा तपरस्तत्कालस्येत्यत्रापि । आदिरन्त्येनेत्यत्राप्यादिग्रहणावृत्त्या सिद्धम् । आवृत्ती लिज तु नादिचीत्यादि । येनविधिरित्यत्र तु वार्तिककारस्तस्य चेति वक्ष्यत्येव । वस्तुतस्तु तदपि न वाच्यम् । व्यपदेशिवद्भावेनैव सिद्धेः । अप्रातिपदिकेनेति तु तत्रैव प्रत्याख्यास्यामः । अत एव येनविधिस्तदाधन्तत्वे प्रयोजनमित्याधन्तवत्सूत्रस्थं वार्तिकं सङ्गच्छतइति दिक् । सित्तद्विशेषाणां वृक्षाद्यर्थम् । अत्र सिदित्युपलक्षणं किञ्चिल्लिङ्गमासज्य इत्थंलिङ्गा विशेषाणां संक्षेति वक्तव्यं, तच्च लिङ्गं वृक्षादावासजनीयमित्यर्थः । एवमप्रेपि । तेन विभाषावृक्षमृगति सूत्रे विशेषाणामेव ग्रहणात्प्लान्यग्रोध प्लक्षन्यग्रोधा इति सिद्धयति । पित्पर्यायवचनस्य च स्वाद्यर्थम् । चकाराद्विशेषाणां स्वरूपस्य च ग्रहणम् । स्वेपुषः। रैपोषं पुष्टः । अश्वपोषम् । स्वपोषम् । जित्पर्यायवचनस्यैव राजाद्यर्थम् । सभाराजामनुष्यपूर्वा । इनसभम् । ईश्वरसभम् । नेह राजसभा । हरिश्चन्द्रसभा । पर्यायेण यो वक्ति स हि पर्यायवचनानच स्वस्य स्वेन सह विकल्पः। नापि विशेषेण,सामान्यविशेषयोभिन्नमकारकबोधजनकतया तुल्यार्थत्वाभावात् । तुल्यार्थास्तु विकल्पेरनिति न्यायात् । इनशब्दो राजशब्दपर्याय इत्यादिव्यवहारास्तु भीमो भीमसेन इतिवत् । झित् तस्य तद्विशेषाणां च मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान्हन्ति । मात्सिकः शाफरिकः । पर्यायवचनानां न । अनिमिषान् हन्ति । मी