________________
१ पा. १ आ.
शब्द कौस्तुभः ।
३५
पं खनन् यद्यपि कर्द्दमेन लिप्यत एव तथापि ततो लब्धेन जलेन तं मलं दूरीकरोति फलांतरं च लभते तथेहापि परिनिष्ठितरूपज्ञानात्पूर्वोत्पन्नप्रत्यवायनिरासं फलान्तरं च लभतइति । सोयं कूपखानकन्यायः । कूपं खनतीति विग्रहे कर्मण्यणि प्राप्ते वासरू - पन्यायेन वुल् । नित्यसमासत्वाभावात्कूपस्य खानक इति स्वपदविग्रहः । न च शिल्पिनिष्बुना सरूपेण ण्वुलो बाधः स्यादिति वाच्यम् । इह खननकर्त्तृत्वमात्रस्य विवक्षया शिल्पित्वस्याविवक्षितत्वात् । तस्मात्सर्वथापि गाव्यादिप्रयोगे प्रत्यवाय इति स्थितम् । तत्रेदं भाष्ये सिद्धान्तितम् । याज्ञे कर्मण्येवायम् । न म्लेच्छितवायित्यस्य ऋतुप्रकरणे पाठात् । ऋतुप्रयोगाद्वाहिस्तु अपशब्द प्रयुञ्जानो न दुष्यति । एवं हि भूयते । यर्वाणस्तर्वाणो नाम ऋषयो बभूवुः प्रत्यक्षधर्माणः परावरज्ञा इति । प्रत्यक्षर्माणो योगजधर्मबलेन साक्षात्कृतधर्माः । अत्रायं श्रुतेराशयः । योगिन एते विरक्तयतिशयाल्लौकिकेष्वर्थेष्वाग्रहविरहेण यथा तथास्माकं भवत्वितिविवक्षवो यद्वानस्तद्वान इति वक्तव्ये यवणस्तर्वाण इत्यूचुः । याज्ञे कर्मणि पुनः साधूनेत्र प्रयुक्तवन्तस्तेन यर्वाणस्तर्वाणइत्येवंरूपामेव संज्ञां मुनयो लेभिरइति । भट्टाचाहुः । स्त्र्युपायमांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरंगमिष्टः प्रकरणाश्रवादिति । अपरे वाहुः । ऋतोर्बहिः प्रयोगेपि पुरुषः प्रत्यवैतीति । तेषामयमाशयः । नानृतं वदेदित्यनारभ्याधीतः पुरुषार्थोपि निषेधस्तावदस्तीति निर्विवादम् । तत्र निषेध्यमनृतं द्विधा । शब्दानृतमर्थानृतं चेति । शब्दस्यार्थ - स्य वा विपरीतप्रतिपत्तिहेतुभूतमुच्चारणमनृतवदनम् । एवं च य थार्थानृतं वदतः प्रत्यवायस्तथा शाब्दानृतमपीति तुल्यम् । ऋतुमध्ये पुनरपभाषणे पुरुषोपि प्रत्यवैति ऋतुरपि विगुण इति
I