________________
३४८
शब्दकौस्तुमः । [१० माश्रित्य हिनस्तीत्यत्र लोपोस्त्विति शङ्कयते । यदि चास्यामवस्थायान्तस्मिमिति परिभाषोपतिष्ठेत तदानन्दमानादौ चानशो ङित्त्वाल्लोपः प्रवर्तेत । नमः शित्करणं चानर्थकं स्यात् । तद्धि शित्वात्सावधातुकतया ङितमिममेवाश्रित्य हिनस्तीत्यत्र नलोपे क्रियमाणे सार्थकं न त्वन्यथा । नन्वार्द्धधातुकसंज्ञानिवृत्त्या शित्वं सार्थकम् । तस्यां हि सत्यामनक्ति भनक्तीत्यत्रातो लोप: स्यात् । रुणद्धि भिनत्तीत्यत्र गुणः स्यात् । तृणेढीतीडागमः स्यात् । नेड्वशीति तु न प्रवर्तते अकृत्त्वादिति चेन्न । नमः पूर्वभागस्यानङ्गतयोक्तविधीनामप्राप्तेः । कथमनङ्गतति चेद । इत्थम् । प्रत्ययविधौ यत्पञ्चमीनिर्दिष्टं धातोः प्रातिपदिकादित्यादि तदादि तस्मिन्प्रत्यये परतोगमिति हि सूत्रार्थः । इह तु यत्पञ्चमीनिर्दिष्टं रुधादिभ्य इति नास्मात्मत्ययः परः । यस्माच्च परः पूर्वभागानासौ तस्मिन्विधीयमाने पञ्चमीनिार्दछः । अत एव भनक्तीत्यादावतोदी?यनीति न प्रवर्तते । न च नसोरल्लोप इत्यत्र विशेषणार्थ शित्करणं स्यादिति वाच्यम् । नसोरल्लोप इत्युक्तेपि दोषाभावात् । नन्वेवं नान्तास्त्योर्ग्रहणं स्यात् । तथा च कनेयेलुकि चकान्त इत्यत्रापि स्यादिति चेम । सिद्धान्तपिश्नप्रत्ययसान्तयोर्ग्रहणापत्तौ वस्त इत्यादावतिमसङ्गसाम्यात् । साहचर्यात्मत्ययधात्वोग्रहणमिति तु तुल्यम् । ननु नसोरल्लापे इत्युच्यमाने यत्र नप्रत्ययस्य ङित्यानन्तर्य तत्रैव भविष्यति यत्न इवाचरतः यत्नतः पामनत इति । मैत्रम् । अनुवर्तमानेन सार्वधातुकग्रहणेन प्रत्ययो विशेष्यते । तथा च विध्यसंस्पर्शानिर्दिष्टपरिभाषानुपस्थितौ निमित्तसप्तमी । साबंधातुकनिमित्तस्य नमत्ययस्यास्तेश्वाल्लोपः ङित्यनन्तरइति । ननु चातउत्सार्वधातुकइति सूत्रे सार्वधातुकग्रहणं प्रत्याख्यातमि