________________
१ पा. ९ आ. शब्दकौस्तुमः । रसम्भवादिग्योगलक्षणा पश्चमी । तत्र दिक्शब्दो ऽध्याडियमाणा उत्तरशब्दवत्पूर्वशब्दोप्यविशेषादध्याहियेत । व्यवहितोपि च गृह्येत । तथा चोत्संस्थाता इत्यत्राप्युदः स्थास्तम्भोरित्यस्य प्रसङ्गः । तदेवं पूर्वसूत्रमेतत्सूत्रं चेति द्वयमपि नियमार्थमिति स्थितम् । तथा च वार्तिकम् । तस्मिंस्तस्मादिति पूर्वोत्तरयोयोगाविशेषानियमार्थ वचनं दध्युदकं पचत्योदनमिति । इहापि तस्मादिति स्वतन्त्रस्य सर्वनाम्नो निर्देशः प्राग्वत् । न त्व. नुकरणम् । तथाहि सति यद्यपि तस्मान्नुइद्विहल इत्यत्रात आदरिति दीर्घात्पूर्वस्याङ्गस्यासम्भवात्प्रयोजनाभावान्नैतत्परिभाषोपस्थितिस्तथापि तस्माच्छसोनः पुंसि तस्मान्नुडचीति योगद्वये स्यात् । उच्चरत आनुपलभते गौरनश्व इत्यादेावर्त्यस्य तत्र सम्भवादिति दिक् । स्यादेतत् । एतत्सूत्रं नियमार्थमस्तु । पूर्वसूत्रमप्यौपश्लेषिकसप्तमीपक्षे नियामकमस्तु । सत्सप्तमीपले तु नियामकत्वमयुक्तम् । षाष्ठभाष्यकैयटविरोधात् । तथाहि । श्नान्नलोप इत्यत्र भाष्यम् । नैषा परसप्तमी । का तर्हि, सत्सप्तमी ङिति सतीति । तथा तत्रैव कैयटः। कथं पुनः सम्भव. त्यां परसप्तम्यां सत्सप्तम्याश्रयितुं युक्ता । यथेष्टं वाक्याध्याहाराददोषः । डिति सतीत्येव हि विज्ञायमाने पौर्वापर्यानाश्रयणान्नास्ति तस्मिनित्यस्याः परिभाषाया उपस्थानम् । यदा ह्यौपश्लेषिके ऽधिकरणे सप्तमी तदा किं पूर्वस्य कार्यमथ परस्येत्यनियमे नियमाय परिभाषोपस्थानमिति । अत्रोच्यते । पाष्ठग्रन्थस्य प्रकृतमात्रपरत्वादविरोधः । तथाहि । नान्नलोप इति सूत्रे शकारवतो ग्रहणं मास्तु नादित्येवास्त्विति प्रश्ने नन्दनादावतिप्रसङ्ग इत्युत्तरितम् । अनिदितामित्यस्यानुकर्षणे तु हिनस्तीत्यत्र न स्यात् । ततः कङितीत्यनुवर्त्य नममेव डिन्तः ।