________________
१ पा. ९ आ. " शब्दकौस्तुमः पालोन्त्यपरिभाषया नकारलोपे अतोगुणइति पररूपे च कृते आध्यामेषामित्यादि सिद्धम् । अत्रलोपोभ्यासस्यति सूत्रेपि अत्राभ्यासत्वाश्रये न तु तदेकदेशइति व्याख्यानादत्रग्रहणसामात्सर्वलोपः । यद्यपि सनीत्यपेक्षितं ददौ दधावित्यादिवारणाय, सादाविति च जिज्ञपयिषत्येितद्वारणाय, प्र. कृतयोपि पिपक्षतीत्यादिवारणाय, विषयोप्यपोक्षतः मुचोऽकर्मकस्यगुणावोत मुमुक्षतिगामित्यादिवारणाय तथापीदं सर्वमनवृत्त्यैव सुलभमिति सर्वलोपार्थमेवात्रग्रहणं बोध्यम् । नन्वेवमपि विभाषाभवद्भगवदघवतामोच्चावस्येति वार्तिकेन विधीयमान ओकारोन्त्यस्य स्यादिति चेन्न । वस्योति सिद्धे अवस्येति गुरुकरणसामर्थ्यात्सर्वादेशसिद्धेः । तस्मान्नानर्थक इति परिभाषा निष्फला सूत्रभाष्यासम्मता चोत स्थितम् । एचञ्च शासेः शाशब्दस्योपधात्वेपि शिष्ट इत्यादि सिध्यति । संयोगोपधग्रहणं कृअर्थमित्यादिव्यवहाराश्चास्मिन्पक्षे संगच्छन्तइति दिक् । यद्वा । अवध्यवधिमद्भावः सजातीयानामवेत्युत्सर्गः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवाऽन्त्यादव्यवहितपूर्व आनीयते न तु समुदायः । एवं चेहाप्यलो ऽव्यवहितपूर्वोऽलेव संज्ञी न तु समुदायः, न वा व्यवहितोल् । संयोगोपधव्यवहारस्तु भाक्तः । अवयवधर्मस्य समुदाये उपचारात् । एवं स्थिते ऽल इति जसन्तमपि सुबचम् । जात्याख्यायामिति बहुवचनम् । पूर्वे इत्यपि जसन्तम् । अन्त्योप्यलेव साजात्याल्लभ्यते । यद्वा । अल इ ति निर्धारणे षष्ठी । जातो चैकवचनम् । अलां मध्ये ऽन्यात्पूर्व इत्यर्थः । तथा चेहाल इति जस्ङसिङस् वेति पक्षत्रयमपि स्थितम् ॥