________________
१ पा. ९ आ. शब्दकौस्तुभः ।
३४३ त्तस्य चानिघातस्तस्माच्च निघात इति । ननु देवदत्तो यु. मत्पुत्र इत्यादौ षष्ठयन्तस्य विधीयमाना युष्मदस्मदोरादेशाः प्राप्नुवन्तीति चेत् । सत्यम् । स्थग्रहणान भवन्ति । न च विभक्तौ परतः पूर्वभागमात्रस्य मा भूत्किन्नु विभक्तिविशिष्टस्येत्येतदर्थ स्थग्रहणं स्थादिति वाच्यम् । षष्ठीचतुर्थीद्वितीयानामिति निर्देशनापि गतार्थत्वात्सर्वस्य पदस्येत्यनुत्तेश्च । तस्माद्विभक्तिलोपे कृते मा भूदित्येतदर्थमेव स्थग्रहणम् । अवस्थानं हि श्रूयमाणास्वेव संभवति । यद्वा । तिष्ठतिरहानौ वर्तते । यथा समये तिष्ठ मुग्रीवति । समयं माहासीरित्यर्थः । तथा चापरित्यक्तविभक्तिकयोरित्युक्त्या श्रयमाणविभक्तिकत्त्वं स्पष्टमेव लभ्यते । इदन्त्ववशिष्यते । वस्तुतोङ्गस्येति सिद्धान्ते चिणो लुगिति तलोपे कृते हनिणिङादेशा न स्युः । अवधि भवतादस्युः । अगायि भवता ग्रामः । अध्यगायि भवतानुवाक इति । लुङि परतो ह्येते विधीयन्ते इति चेत् । मैवम् । लुङि यदार्द्धधातुकं तत्र हान णिङादेशविधानात् । तस्माद्वस्तुतोङ्गस्येति पक्षो निर्दुष्ट इति स्थितम् ॥ __ अचोन्त्यादि टि ॥ अच इति निर्धारणे षष्ठी । जातो एकवचनम् । अचां मध्ये योन्त्यस्तदादिशब्दरूपं टिसंज्ञं स्यात् । टिप्रदेशाष्टित आत्मनेपदानां टेरित्यादयः। पचते । पचेते इ. त्यादि । अन्ते भवोन्त्यः । दिगादित्वाद्यत् । अन्त्य आदियस्यति बहुव्रीहिः । नित्यसापेक्षत्वात्समासः॥ .. अलोन्त्यात्पूर्व उपधा ॥ अन्त्यादलःपूर्वो वर्ण उपधासंज्ञः स्यात् । उपधागुणः। चेतति । च्योतति । वर्द्धतइत्यादीननु पूर्वस्याविशेषितत्वाच्छासिधातौ शाइति समुदायस्य संज्ञा स्यादिति चेत् । अस्तु । नचैवं शासइदब्हलोरितीत्वंशा. इति समुदायस्य स्यादि.