________________
३४२
शब्दकौस्तुभः। [१ ० तम् । उत्तरस्य समासोत्तरभागस्य पदत्वे कर्त्तव्ये लुमता लुप्ते प्रत्ययलक्षणं न स्यात् । अतोन कुत्वादि । पदादिविधौ तु प्रत्ययलक्षणं स्यादेव । तेन षत्वनिषेधादधिसेचत्यादिसिद्धिः । अस्मिंश्च पक्षे प्राक् सुबुत्पत्तेः समासोत्र नाभ्युपगन्तव्यः । ध. नक्रीतेत्यादिसिद्धये तस्यानित्यताया वक्ष्यमाणत्वात् । कैयटस्त्वाह. दध्नः सेचाविति विग्रहे षष्ठीति समासः न त्वयमुपपदसमासः। सोपपदात्तु विज् नास्ति । अनभिधानात् । अतो दधिषेचावित्यादि न भवत्येव । अस्मिन्नपि पक्षे बहुपूर्वस्य चेति वचनं. कर्तव्यमेव । कृते हि बहुचि विशिष्टस्यार्थवत्वेन प्रातिपदिकत्वे सुपो लुकि च कृते पुनर्विशिष्टात्सुबन्तरमुत्पद्यतइत्यर्थवत्सूत्रे वक्ष्यते। तत्रान्तर्वतिनी विभक्तिमाश्रित्य प्राप्तं पदत्वं तत्कृत्त्वादौ कतव्ये मा भूत, षत्वनिषेधएव यथा स्यादिति । अत्रायं निष्कर्षः । पूर्वसूत्रे एव स्थित्वोत्तरपदत्वे च पदादिविधौ बहुचपूर्वस्यचेति पाठ्यम् । पदादिविधावेव प्रत्ययलक्षणं भवति न तु पदान्तविधाविति नियमार्थ चेदं वचनद्वयमिति व्याख्येयम् । ए. वं च नञ् न कर्त्तव्य इति लाघवम् । अस्मिन्पक्षे सौ पदत्त्वं नास्ति । प्रागुक्तकुसृष्टेरभावात् । तदेतत्पक्षद्वयमभिप्रेत्य ह. लङयादिसूत्रे भाष्यकारैरुक्तम् । अथ सावाप पदं भवति । एवमप्युभयतस्पाशा रज्जुरिति । नन्वङ्गाधिकारग्रहणपक्षे वस्तुतोङ्गस्येति पक्षे चाभूवन्नित्यत्र जुस् प्राप्नोतीति चेत् । सत्यम् । आत इति नियमान भवति । ननु देवदत्तं याजयाश्चकारेत्यत्र लुकं बाधित्वा परत्वात्तिवादिषु कृतेष्वाम इति तेषां लुकि प्रत्ययलक्षणेन तिङन्तत्त्वादामन्तस्य निघातः स्यात्ततः परस्य च न स्यादिति चेन्न । लावस्थायामेव येन नाप्राप्तिन्यायेन तिवादीन्बाधित्वा लुक्महत्तेः । तदुक्तम् । आमिसिलोपा